SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ K ** आवश्यक नियुक्तिदीपिका। प्रथमव्रतस्वरूपमतिचाराश्च । * ॥१२॥ *45 स्थलः सर्वलोकसिद्धो द्वीन्द्रियादिः, तस्य प्राणा इन्द्रियाद्याः, तत्र पञ्चेन्द्रियाणि ५ उच्छासनिःश्वासः ६ मनोबलं ७ वाग्बलं ८ कायवलं ९ आयुः १० प्राणास्तेषां मध्ये एकेन्द्रियेषु स्पर्शेन्द्रियोच्छ्वासायुःकायबलाख्याश्चत्वारः प्राणाः, द्वित्रिचतुरिन्द्रियेषु क्रमात् षट्सप्ताष्टप्राणाः रसनेन्द्रियायेकैकेन्द्रियाधिक्यस्य वाग्बलस्य चाधिक्यात् । असंज्ञिपञ्चेन्द्रियेषु मनोबल- हीनत्वानव, संजिषु समनस्त्वाद्दश प्राणाः, प्राणानां अतिपातो विनाशस्तं श्रावकः प्रत्याख्याति त्यजति । प्राणातिपातो द्विविधः संकल्पज आरम्भजश्च । संकल्प्य मनसा ज्ञात्वा हिंसा संकल्पज । आरम्भ हलखननादौ जाता हिंसाऽऽरम्भजः। तत्रैकेन्द्रियाणां संकल्प्यैवारम्भः स्यात्तेनैकेन्द्रियारम्भं न प्रत्याख्याति । त्रसहिंसा तु संकल्पतो निरारम्भो यावजीवं प्रत्याख्याति । परं सापराधसापेक्षान् मुक्त्वा । एवं सपादविशोपकोऽनर्थदण्डत्यागिगृहिणः स्यात । अस्यातीचारा:-बन्धो रज्वादिना, वधो दण्डादिना, तत्र गाढं बन्धवधौ अतिचाराय, छविर्देहस्तस्य छेदः पाटनं अङ्कनकर्णकल्पनादिः, अतिभारः अतिभारारोपः, भक्तपानव्यवच्छेदः स्पष्टः ५ । एतान् समाचरन् प्रथमव्रतं अतिचरति लोकनिन्धश्च स्यात् । तत्र श्राद्धस्य ते पशवो घटन्ते ये बन्धं विना अल्पेन वा तिष्ठन्ति । कारणे दययाश्वबालादीनां बन्धवधादिषु रोगिलखनादौ च स्वल्पो दोषः । एषां दोषाणां त्यागेन भोगान्तरायादि जयति । तथा हिंसायां दोषदृष्टान्तः कोकणस्य, यथा तेन प्रियामृतौ नवपत्न्या लाभायेषुणा सुतो हतः। हिंसानिवृत्तौ गुणाः साप्तपदिकः सामायिकाध्ययने व्याख्यातः। 'सत्तवईए कुंकणगदारए' इत्यादौ । तथाऽवन्त्यां श्रावकसुतो मालवकर्हतः सूपकता क्रीतो जीवान् जहि । सोऽहन(न)न् सूपकृत्कुहितः। तारं रुदन नृपपृष्टौ यथास्थमृचे। राज्ञोऽपि किं न हंसीत्युक्तेऽप्यनन् स इभधर्षणामयं दर्शितस्तथाप्यनन् स्वाङ्गरक्षो विहितः कालेन स्थविरान्ते * ॥१२॥ 4-15 Jain Education internaci For Private & Personal use only CAlw.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy