________________
आवश्यक
निर्युि
दीपिका ।
॥ १४ ॥
Jain Education Internat
जाणियव्वा, तंजहा - इत्तरियपरिग्गहियागमणे अपरिगहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिब्बाभिलासे ४ || (सूत्रम् )
परदाराऽपरकलत्रं तत्र गमनं आसेवनार्थम् । ततः श्राद्धः प्रत्याख्याति स्वदारेषु सन्तोषं वा प्रपद्यतेऽयं भावः परदारगमननिषेधको यासु परदारशब्दः प्रवर्त्तते तासां नियमं कुर्यात् । स्वदारसंतुष्टस्तु एकानेकस्वदारान् मुक्त्वा सर्वासां निषेधकः । तत्र औदारिकपरदारागमनम् नृतिर्यक्त्रीगमनं । वैक्रियपरदारागमनं देवाङ्गनागमनम् । इत्वरपरिगृहीता कालशब्दलोपादिस्वरकालपरिगृहीता भाटी (टि) प्रदानेन कियन्तमपि कालं दिनमासादिकं स्ववशीकृता तस्यां गमनम् १ । अपरिगृहीता वेश्याऽन्यसत्कागृहीतभाटिः कुलस्त्रीर्वाऽनाथा तस्यां गमनम् २ । अनङ्गानि मैथुनाङ्गं विनाऽन्यानि कुचकक्षोरुमुखादीनि तेषु क्रीडनमनङ्गक्रीडाऽथवाऽनङ्गक्रीडा कृतरतस्यापि स्वलिङ्गेन तुल्यैर्दारुलेप्यमृत्तिका चर्मादिघटितगुयैः फलेन वा योषिदुपस्था सेवा ३ । स्वापत्यानां विनाऽन्यापत्यानां परेषां विवाहकरणं कन्या फलेच्छया स्नेहेन वा, यतः केऽपि श्राद्धाः स्वापत्यानामपि विवाहं न योजयन्ति । कन्या पत्या मिलतु पण्डो गवा मिलत्वित्यादि भाषापि न कल्प्या ४ | कामाः शब्दरूपगन्धा भोगाः रसस्पर्शास्तेषु तीव्राभिलाषोऽत्यन्ताध्यवसायस्तस्माच्चेदं करोति । समाप्तरतोऽपि योषिन्मुखोपस्थकर्ण कक्षान्तरेष्वतृप्ततया लिङ्गं क्षिप्त्वा मृत इवास्ते महतीं वेलां दन्तनखादिभिर्वा मदनमुत्तेजयति वाजीकरणं वोपयुङ्क्ते । योषिल्लिङ्गं वा मृद्नाति । इहाद्यौ अतिचारौ स्वदारसन्तुष्टस्य स्यातां न तु परदारत्यागिनः । शेषा द्वयोरपि । तुर्याशुव्रतपालिनो मातृगमनादयोऽपि दोषाः स्युः । यथा गिरिनगरस्त्रियश्चौरहृताः पारसदेशे विक्रीता वेश्या जाताः, तासां पुत्रा लघवोऽभूवन् वृद्धा मित्रीभूतास्तत्र व्यव
For Private & Personal Use Only
चतुर्थव्रतस्वरूपमति
चाराश्व ।
॥ १४ ॥
www.jainelibrary.org