SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका। CRECO त्रीणि शतानि त्रिषष्ट्यधिकानि पाखण्डिनः। ॥१०॥ कालतः १ । एके आहुः नास्त्यात्मा परतः कालतः २। इत्थं जीवमाश्रित्य कालवादिभेदद्वयेन भवति । इत्थं स्वभाव २ यदृच्छा ३ नियति ४ ईश्वर ५ आत्मवादिनो मेदद्वयेन भवन्ति । एवं जीवमाश्रित्य वादिनां द्वादशभेदाः स्युः। तत्र यहच्छा सा कथ्यते यत्किञ्चिदकस्माजायते, सा नियतेरेव भेदः। उपक्रमे क्रियमाणे न टलति सा नियतिः स्यात् । अथवा यदृच्छा सा कथ्यते या न नियतित्वेनोत्पतिः यथेदृशं नास्ति यगोधूमा गोधूमेभ्य एवोत्पद्यन्ते किन्तु वंशादिकेभ्योऽप्युत्पधन्ते इत्यादि । इत्थं पुण्यपापे वर्जयित्वा अजीवादिषट्तत्वानां द्वादश द्वादश भेदैर्वादिनः स्युः एवं सर्वे चतुरशीतिभेदाः अक्रियावादिनाम् । ये आत्मानं न मन्यन्ते ते पुण्यपापे तत्त्वमध्ये पृथक् न गणयन्ति । तथा सप्तषष्टिरज्ञानिनः, ते जीवादिनवतत्त्वानां सोत्पत्तीनां भेदैः स्युः। यथैके आहुः जीवोऽस्ति इत्थं कोऽपि वेत्ति कोऽपि न वेत्तीत्यर्थः, किं कार्य तेन ज्ञातेन १। के आहुः नास्ति जीव इति को वेत्ति किं कार्य तेन बातेन २। के आहुः जीवोऽस्ति नास्ति च देशकालविशेषेण पुनरित्थं को जानातीत्यादि । के आहुः जीवोऽवक्तव्यः, इत्थं को वेत्ति किं कार्य तेन ज्ञातेन ४। के आहुः जीव: सदवक्तव्यः, इत्थं को वेत्ति किं वा तेन ज्ञातेन ५। के आहः जीवोऽसदवक्तव्यः, इत्थं को वेति किं वा तेन ज्ञातेन ६ । के आहुः जीवः सदसदवक्तव्यः, इत्थं को वेति किं वा तेन ज्ञातेन ७ । इत्थं सप्त वादिनो जीवे जाताः । इत्थं के आहुः अजीवोऽस्ति को वेत्ति किंवा तेन बातेन इत्यादि सप्त वादिभेदाः । इत्थं शेषेषु तत्त्वेषु ज्ञेयाः, एवं सर्वे त्रिषष्टिर्भेदाः । तथा के आहुः उत्पत्तिरस्ति को वेति किं वा तया ज्ञातया १। के आहुः नास्ति भावोत्पत्तिः को०२। के आहुः अस्ति नास्ति भावोत्पत्तिः को०३ । केप्याहुः उत्पत्तिरवाच्या को०४, इत्थं ज्ञानं मन्यन्ते । एवं चतुर्मिरुत्पत्तिमेदवादिभिः R ROCESCANNOCRA ॥ Jain Education Internat For Private & Personal Use Only Rimjanelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy