________________
Jain Education Internation
सह सप्तषष्टिरज्ञानवादिनो मेदाः स्युः । अत्रोत्पत्तिवादिनश्चतुर्भिरेव भेदैः स्युः, सदवक्तव्यादिमेदत्रिकं न स्यात् । तथा द्वात्रिंशद्विनयवादिनो वैनयिकाः स्युः । तत्रैके आहुः देवानां मनसा विनयः क्रियते १ केप्याहुः वाचा क्रियते २ केऽपि कायेन ३ केsपि दानेन क्रियते ४, देवविषये चत्वारो विनयवादिभेदाः । इत्थं राज २ यति ३ ज्ञाति ४ वृद्ध ५ अनास्तिक ६ पितृ ७ मातृ ८ विषये मनोविनयादिकचतुर्भेदे विनयवादिनो भवन्ति, एतानष्टौ चतुर्गुणान् कृत्वा द्वात्रिंशद्वैनयिक मेदाः स्युः । एवं १८०-८४ ६७-३२ । एवं सर्वे एकान्त ( एकत्र ) स्थापने त्रिशतानि त्रिषष्टिश्च पाखण्डिनः । यतः यत्क्रियावादिनः आहुः अस्त्येव जीवः तन्मिथ्या, यद्येकान्तेन जीवः सन्नेवास्ति तर्हि यथा जीवो जीवत्वेऽस्ति तथा जीवोऽजीवत्वे स्यात् पुनरित्थं न स्यात् । अतो जीवादिकं सदसद्वाच्यं स्वरूपेऽस्ति पररूपे नास्तीत्यर्थः । यदेकान्तेन नित्यमनित्यं च स्थाप्यते तन्मिथ्यात्वम् । यदि जीव एकान्तेन नित्य एव स्यात् तर्हि कथमुत्पद्यते विनश्यति च । यद्यनित्य एव स्यात् तर्हि को बध्यते को मुच्यते १ तपःक्रियास्मृत्यादिव्यवहारोच्छेदथ । परं जीवो द्रव्यत्वेन नित्यः देवनरादिपर्याय परावर्त्तेन । नित्यश्च स्यात् । इत्थमजीवादिकमपि ज्ञेयम् । यञ्जीवोऽस्ति पुनः कालतो नित्यः स्वभावतो नित्य इत्याद्येकान्तस्थापनेन पाखण्डिनो भवन्ति । परं जीवाजीवादिकं स्वभावादेव नित्यानित्यमस्ति । तत्र कालभवितव्यतादिसहकारिहेतवो ज्ञेयाः । तथा जीवो नित्यानित्यः सभ्वान्यथानुपपत्तेः व्योमवत् । तथा वस्तु समुदायेनैव स्यात् सहकारिसापेक्षत्वात् पटवत् । तथाऽक्रियावादिनो जीवादिकं सदपि नास्तीति वदन्ति ततः पाखण्डिनः । अज्ञानिनो ज्ञानममन्वानाः १ अधमः इति हारि० वृत्तौ पृ. ८१७/२
For Private & Personal Use Only
www.jainelibrary.org