SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्तिदीपिका। GE0% A4 | देहमात्रो विश्वमात्रो वेत्यादिरूपा । सर्वतः किं जीवोऽस्त्यहनभृन्नवेत्यादि । तत्र सर्वार्हदाज्ञा प्रमाणमेव कार्या। 'पयमक्खरं त्रीणि पि एकं जो य न रोएइ यो न रोचयति न श्रद्धत्ते सुत्तनिद्दिटुं । सेसं रोयन्तो रोचमानो वि हु मिच्छा(च्छ)द्दिडी मुणेयब्बो'।१। शतानि इह संशयोऽपि मिथ्यात्वमेव ।। कासा परदर्शनेष्वभिलाषः । सा च द्विधा देशतः सर्वतश्च । देशतः सौगतं दर्शनं कासति । द्र त्रिपश्यधिसर्वतः सर्वदर्शनानि कासति । अथवैहिकामुष्मिकफलानि काङ्क्षति, तदपि न युक्तं समयनिषिद्धत्वात् , मुक्ति विनान्या कानि कासा न कार्या २। विचिकित्सा पुण्यफलं प्रति सन्देहः । यद्वा विदो विद्वांसस्तेषां जुगुप्सा विजु(ज्जु)गुप्सा साधनां निन्दा18 पाखयथा 'अस्नाना एते' इत्यादि ३ । परपाखण्डानां परमतानां प्रशंसा स्तुतिः। तानि यथा 'असीइसय किरियाणं अकिरिय ण्डिनः। वाईण होइ चुलसीई। अण्णाणी सत्तट्ठी वेणइयाणं तु बत्तीसं। १ । कालो १ सहाव २ नियई ३ पुवकयं ४ पुरिस कारणे पंच । समवाए सम्मत्तं एगंते होइ मिच्छत्तं'।२। अत्रैकान्तवादिनां मतं लिख्यते । कालवादी वक्ति कालेन विश्वमुत्पद्यते कालेन बर्द्धते, कालेन जरामेति, कालेन विनश्यति । अतः काल एव विश्वोत्पत्तिहेतुः।१। स्वभाववाद्याह- स्वभावेन सर्वविश्वोत्पत्तिः स्यात् । कः कण्टकान् तीक्ष्णान् करोति, को मोरं चित्रयति, कोऽब्जानि सुरभयति इत्यादिकं सर्व स्वभावेन निष्पद्यते । नरस्य नृस्वभावः, स्त्रियाः स्त्रीस्वभावः इत्यादि । २। नियतिवाद्याह-नियतिर्भवितव्यता कथ्यते । सा यत्करोति तद्भवति । यद्भावि वर्त्तते तदिन्द्रेणापि न रक्ष्यते । यद्भावि नास्ति तत्केनापि न भवति । यद्वस्तु यदा भाव्यस्ति तत्तदेव भविष्यति किं स्यात् बहूपक्रमैरपि । तथा प्रसूति भृत्वा कपर्दानि क्षिप्तानि एकानि समानि पेतः अन्यान्यधोमुखानि पेतुरित्यादौ नियतेरेव प्रमाणम् । इह नियतिर्नाम द्रव्यक्षेत्रभावैर्विशिष्टः कालभेदः३। कर्मवाद्याह +SCORCHECRECRACROCACC %ACIOUSik Jain Education Internat For Private & Personal use only Doww.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy