________________
HOROSCORRENGEL
| साधुभ्यो ददौ । वृत्तिकान्तारे सौराष्ट्रिकः श्राद्धोऽवन्त्यां दुर्मिक्षे यान् शम्बलत्रुटौ बौद्धशम्बलं निर्वाहाय वदन् तैर्निर्वाह्यते | सोऽतिसारान्मृतस्तैरन्ते स्वरक्ताम्बरैर्देष्टयित्वा त्यक्तः । स नमस्कारेण मृत्वा वैमानिकदेवो जातः । स्वं भवं वीक्ष्यमाणो || रक्तवस्वाच्छादितदेहं दृष्ट्वा प्राग्भवे स्वं बौद्धं मन्यमानो बौद्ध भिक्षूणां भक्तिं चक्रे । भिक्षाकाले भूषितकरणाकाशस्थेन तेभ्यो भिक्षां दत्ते । तेन बौद्धोन्नतिर्जाता । श्राद्धैर्गुरूणामागतानां ज्ञापितम् । गुरुभिरूचे । देवस्य कर लात्वा भणत 'नमो अरिहं.18 ताणं बुझ गुज्झगा'। तैस्तथाकृतं देवः सम्बुद्धो नत्वा लोकमृचे । बौद्धेषु न धर्मः, जैनधर्मः सत्य इति स श्राद्धोऽभूत् । | अन्यतीर्थिकाणां तद्भक्तानां च दाने मिथ्यात्वस्थिरीकरण, भक्तदाने तु सम्यक्त्वलाञ्छनं आरम्भदोषश्च, दयागोचरत्वं प्राप्तानां तु दद्यादपि यतः 'सव्वेहिं पि जिणेहिं दिजह (दुजय) जियरागदोसमोहेहिं सत्ताणुकंपणट्ठा दाणं न कहिं व (कहिंचि) पडिसिद्धं । तथाऽर्हन्तोऽप्यनुकम्पया सांवत्सरदानं ददति । अत्र क्षेपकं पदं । ' से य सम्मत्ते पसत्थेत्यादि । तत्सम्यक्त्वं किमुच्यते इत्याह प्रशस्ता उज्ज्वलीकृता मिथ्यात्वपुद्गलास्ते सम्यक्त्वमोहनीयकणिव उच्यन्ते तद्वेदनसमुत्थं आधुनिककाले वर्तमानं क्षायोपशमिकसम्यक्त्वम् । तथा सम्यक्त्वाणूपशमसमुत्थं प्राग्वर्णितं औपशमिकं सम्यक्त्वम् । तथा सम्यक्त्वाणुक्षयसमुत्थं क्षायिकसम्यक्त्वम् । एते द्वे अधुना न स्तः। परं सम्यक्त्वं सर्व प्रशमसंवेगादिलिङ्गः प्रशमसंवेगादिलक्षणं शुभ आत्मपरिणामः प्रज्ञप्तोऽर्हता। एतावता शुभपरिणामस्तत्त्वत्रयश्रद्धानरूपः सम्यक्त्वं स्यादित्यर्थः। 'सम्मत्तस्स' श्रमणोपासकेन श्रावकेणेमे पञ्च, 'अतिचरति सम्यक्त्वं यात्येभिरित्यतिचाराः दोषा ज्ञातव्याः श्रद्धानज्ञानाम्यां न तु समाचरितव्याः। तद्यथेत्युदाहरणोपन्यासे । शङ्का मतिदौर्बल्याजिनोक्तेषु संशयः शङ्का, सा द्विधा देशतः सर्वतश्च, तत्र देशतः किं जीवो
Jan Education Intemato
For Private & Personal Use Only
How.janelibrary.org