________________
-
आचार्यश्रीमद्विजयदानसूरीश्वरजी-जैनग्रन्थमालाया द्विचत्वारिंशं रत्नम् (४२) श्रीमद्भद्रबाहुस्वामिप्रणीतनियुक्तियुतभाष्यसङ्कलिता श्रीमन्माणिक्यशेखरसूरीश्वरविरचिता
श्रीमदावश्यकनियुक्तिदीपिका (तृतीयो विभागः)
->प्रकाशयित्री-सच्चारित्रचूडामणि सिद्धान्तमहोदधि आचार्यश्रीमद्विजयप्रेमसूरीश्वरपट्टधर व्याख्यानवाचस्पति आचार्यश्रीमद्विजयरामचन्द्रसूरीश्वर शिष्यरत्न पंन्यास श्रीतिलकविजयगणिवरोपदेशेन लब्धद्रव्यसाहाय्येन
आचार्य श्रीमद्विजयदानसूरीश्वरजी जैनग्रन्थमाला-गोपीपुरा-सुरत
संशोधकः-सिद्धान्तमहोदधि आचार्यश्रीमद्विजयप्रेमसूरीश्वरप्रशिष्यः पं. श्रीमानविजयः वीर संवत् २४७५ विक्रम संवत् २००५
काइष्टसन १९४९ इदं पुस्तकं भावनगरपुर्या महोदयमुद्रणालये गुलाबचन्द्र लल्लुभाई द्वारा मुद्रापयित्वा प्रकाशितम् ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org