________________
| मिलिताः। कोऽपि कुलीनो बाह्यस्त्रीगृहनिःकासितस्तत्र दीक्षार्थमागात् साधुभिरश्रद्दधानैश्चण्डरुद्रान्ते प्रैषि, तेन दीक्षितः । प्रात- |
मिं यातः, पुरः शिष्यः, पृष्टौ(पृष्ठतः) चण्डरुद्रः, शिष्ये स्खलित्वा पतिते चण्डः शिष्यं दण्डेनाहत त्वयाश्मा न दृष्ट इति । स सम्यक सेहे । आवश्यककाले शिष्यं रक्तलिप्तं दृष्ट्वा मिथ्यादुःकृतं ददतो गुरोः केवलं, कालेन शिष्यस्यापि ।३। 'पडिक०' तिसृभिगुप्तिभिरश्रद्धानादिना योऽतिचारः । मनोगुप्तिः मनसः शुभभावे प्रवृत्तिः ध्यानैकाग्रतया शुभेष्वपि प्रवृत्तिरशुभभावे च निवृत्तिः १। वाग्गुप्तिः शुभवाग्व्यापारो मौनात् शुमेष्वप्यप्रवृत्तिरशुभवाक्त्यागश्च, कायगुप्तिः शुभार्थे प्रवृत्तिश्चेष्टात्यागात् शुभेषु प्रवृत्तिरशुमेऽप्रवृत्तिश्च । ३ । तत्र मनोगुप्तौ जिनदासः श्रेष्ठी प्रतिमास्थो भार्यादुश्चरित्रदर्शने मश्चकीलकेन पादविद्धो न क्षुब्धः।१। वाग्गुप्तौ साधुना भ्रातृजन्ययात्रायां अपि चौरा नोक्ताः।२। कायगुप्तौ साथै साधुर्यान् , स्थण्डिलामावादेकपादस्थानं लब्धं,
एकोहिणा सर्वनिशां तस्थौ । ३ । पडि० म पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं । पडि तिहिं । | गारवेहि-इड्डीगारवेणं रसगारवेणं सायागारवेणं । पडि० तिहिं विराहणाहि-णाणविराहणाए दंसण
| विराहणाए चरित्तविराहणाए । पडि० चउहिं कसाएहि-कोहकसाएणं माणकसाएणं मायाकसाINT एणं लोहकसाएणं । पडि० चउहिं सपणाहि-आहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गह
सण्णाए । पडि० चउहिँ विकहाहिं इत्थीकहाए भत्तकहाए देसकहाए रायकहाए । पडि० चउहिं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education