SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ SE आवश्यक- नियुक्तिदीपिका ॥ ॥४३॥ झाणेहिं-अट्टेणं झाणेणं रुदेणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं । प्रतिक्रमत्रिभिः शल्यैः, तत्र चारित्रदेहस्य दोषहेतुत्वात् शल्यानि । माया स्वदोपाच्छादनं तदेव शल्यं मायाशल्यं । निदानं परभव णाध्ययने ऋद्ध्याद्यभिलाषणानुष्ठानं तदेव शल्यं । मिथ्यादर्शनं मोहनीयकम्र्मोदय मतिभेदा १ऽन्यसंस्तवा २ ऽभिनिवेश ३ मेदा | त्रीणि शत्रिधा जमालिरक्तभिर्पचरकश्राद्धगोष्ठामाहिलवत् । ५। 'पडि.' त्रिभिर्गौरवैः, गुरुर्लोभगर्वाध्मातचित्त आत्मैव तस्य भावः ल्यादीनि ॥ कर्म वा गौरवं ऋक्ष्यादिप्राप्त्याऽभिमानादप्राप्या तत्प्रार्थनाचात्मनोऽशुभभावः बहुसंसारहेतुः, तत्र ऋद्धिगौरवं राजपूजाचार्यः | त्वादिप्राप्तौ गर्वोऽप्राप्तौ वाञ्छा च ।१। एवं रसगौरवं सुरसास्वादप्राप्तौ सातगौरवं सातं सुखं तत्प्रा(प्य)प्राप्तौ गर्वेच्छाभ्यां ज्ञेयं ।। त्रिषु दृष्टान्तो मथुरा( यां) मंगुः सूरिः, स गौरवत्रयान्मृत्वा पुरक्षाले यक्षो भृतो जिह्वां प्रकाश्य चैत्यगवाक्षेन निःकास्य चैत्यासन्नं व्रजतो यतीन् दर्शयति मद्वद्रसगृद्धाः सगौरवाश्च न सन्त्विति वक्ति ।६। 'पडि०' तिसृभिर्विराधनाभिर्योऽतिचारस्तस्मात प्रतिक्रामामि । तत्र ज्ञानस्य विराधना देशतः, खण्डना सा पञ्चधा-यथा ज्ञानस्य प्रत्यनीकतया १ निवेन २ ज्ञानज्ञानवतां अत्याशातनया ३ अन्तरायेण ४ विसंवादयोगेन ५ च । तत्र प्रत्यनीकता पश्चानां ज्ञानानां विरूपभाषणेन पश्चधा । यथा मतिज्ञानं न भव्यं यत्सत्यं असत्यं च स्यात् । १। श्रुतमपि न भव्यं येन सताऽपि दुर्गतिगमात् । २ । अवधिरपि रूपिद्रव्यमात्रविषयात् । ३। मनोज्ञानमपि नृक्षेत्रमात्रादित्वात् । ४ । केवलं तु समयद्वये साकारानाकारोपयोगरूपत्वान्मुण्डकेवल्यादीनामपि स्वदेहदोषाद्यविनाशान भव्यमिति ५।१। गुरोः प्रत्यनीकतया निबवो गुरुपरावर्तकथनं २ अत्याशातना यथा 'काया वयाई ते चिय, ते चेव पमाय अप्पमाया य । मोरकाहिगारियाणं, जोइसजोणीहिं किं कजं' । एवं ज्ञानज्ञानवतां ॥४३॥ Jain Education Intel For Private & Personal use only Www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy