________________
आवश्यक नियुक्तिदीपिका
प्रतिक्रमणाध्ययने
गोचर
॥४०॥
चर्यातिचाराः॥
भाषिते सति, क्षुते जृम्भिते चाविधिना कृते, आमर्शेऽप्रमृज्य करादिना स्पर्शने । सह सचित्तरजसा यद्वर्त्तते तत्सरजस्कं वस्तु तस्यामर्शे स्पर्श सति । एवं जाग्रतोऽजाग्रतोऽतिचारः। अथ सुप्तस्योच्यते-आकुलाकुलया स्त्रीभोगविवाहयुद्धादिदर्शनादत्याकुलया, स्वप्नप्रत्ययया स्वप्ननिमित्तया विराधनया । एषा तु मलोत्तरगुणविषया स्यादतो भेदेनाह-स्वप्ने स्त्रिया सह विपर्यासोऽब्रह्मसेवा तत्र भवा वैपर्यासिकी तया, स्त्रीदर्शनानुरागात्स्वप्ने तदीक्षणं दृष्टिविपर्यासस्तत्र भवा दृष्टिवैपर्यासिकी तया, एवं मनोवैपर्यासिकी अशुभचिन्तारूपा तया । पानभोजनवैपर्यासिकी स्वप्ने पानभोजनकृतिः तया, यो मया देवसिकोऽतिचारः कृतः, रोगाद्यपवादादिवास्वापे एतेऽतिचारा स्युः । चू० ' इच्छामि पडिक्कमिउं वृत्तौ तु पडिकमामि गोयरचरियाए।' ____ पडिक्कमामि गोयरचरियाए भिकायरियाए उग्घाडकवाडउग्घाडणाए साणावच्छादारासंघट्ट. णाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिट्ठहडाए दगसंसट्ठहडाए रयसंसट्ठहडाए पारिसाडणियाए पारिठावणियाए ओहासणभिकाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिवियं तस्स मिच्छामि दुक्कडं । (सूत्रम्)
गोश्वरणं गोचरः, स इव चर्या क्रिया गोचरचर्या यथा वत्सस्तृष्णाक्षुधातः सशृङ्गारस्त्रीदीयमानतॄणांबुदत्तदृक् स्त्रीरूपे न
॥४०॥
Jain Education inte
For Private & Personal use only
||www.jainelibrary.org