________________
णिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे । समणाणं जोगाणं जं खंडिअं जं विराहियं तस्स मिच्छामि दुक्कडं ॥ (सूत्रम् )
प्रतिक्रमितं वक्ष्यमाणातिचारस्य मिथ्यादाकृतदानेन, एवमग्रेऽपि ज्ञेयम् तद्यथा-यो मया देवसिको दिवससम्बन्धी अतीचारः संयमदोषः कृतः, स च त्रिधा कायिकः कायभवः, वाचिको वाग्जातः, मानसो मनोभवः। स च कीदृगित्याहऊर्ध्व सूत्रादत्सूत्रः सूत्रानुक्तो विधिरित्यर्थः, उन्मार्गो मार्गः क्रोधादिक्षयोपशमोत्थः क्षायोपशमिकमावस्तस्य त्यागेन कषायाद्यौदयिकभावसङ्कमः, अकल्प्यः अनवद्योऽप्यन्याय्यः, अकरणीयः सावद्यरूपः । हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादि । उक्तौ कायिकवाचिकौ । अथ मानस:-दुर्ध्यातः आर्चरौद्रैकाग्रतया, दुर्विचिन्तितोऽशुभचलचित्ततया । तत्रैकाग्रता ध्यानमुच्यते चलचित्तता तु चिन्ता । 'अणायारो'ऽनाचारः पञ्चाचारवैपरीत्यं क्रीडादि, अनेष्टव्यः इच्छाया अप्यनहः सदस्वादिद्रव्यादिप्रार्थनारूपः । किम्भृतोऽतिचारः 'असम.'न श्रमणस्य प्रायोग्योऽर्होऽश्रमणप्रायोग्यः, वृत्तौ तु 'असमणपाउग्गो अणायारो अणिच्छि०' पाठः । किं विषयोऽयं स्यादित्याह ' नाणे' ज्ञाने दर्शने चारित्रे च । अथ मेदेनाह 'सुए' श्रुते उपलक्षणात् शेषज्ञानेष्वपि । तत्र वितथप्ररूपणाऽकालपाठादिरतिचारः। सामायिके इति सम्यक्त्वचारित्रसामायिकयोः, तत्राद्यस्यातिचारः शङ्कादिः परस्य 'तिण्हं गुत्तीणं' तिसृणां गुप्तीनां, प्रवीचाराप्रवीचाररूपा गुप्तयः तत्र प्रवीचारः प्रवृत्तिः अप्रवीचारो निवृत्तिः। गुप्तिषु शुमे प्रवृतिः (अशुभे) व्यापाररोधश्च । चतुर्णां कषायाणां
JainEducation in
For Private & Personal use only
www.jainelibrary.org