________________
आवश्यक नियुक्तिदीपिका ॥ ॥३७॥
PO
प्रतिक्रमणाध्ययने चतुर्लोकोत्तमशरण्या:॥
मां गालयन्ति निःकासयन्ति पापात् मङ्गयते हितमेभ्यो वेति मंगलं, आरोपत्वादेकवचनं, मङ्गलं च लोकोत्तमत्वात् , तथा | चाह 'चत्तारि'
चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णतो धम्मो लोगुत्तमो।
अर्हन्तो लोके उत्तमा लोकोत्तरगुणत्वात् । सिद्धा लोकोत्तमाः लोकाग्रस्थत्वात् क्षीणाशेषकर्मत्वाच्च । साधवो लोकोत्तमा रत्नत्रयसाधकत्वात् , केवलिप्रज्ञप्तो धम्मों लोकोत्तमो दुर्गतिपतजन्तुसमुद्धरणात । यत एवोत्तमा अत एव शरण्यास्तदाह 'चत्तारि
चत्तारिसरणं पवजामि, अरिहंते सरणं पवजामि, सिद्धे सरणं पवजामि, साहू सरणं पवजामि, केवलिपण्णत्तं धम्म सरणं पवजामि।
चतुरः शरणं प्रपद्ये । यथार्हतः शरणं प्रपद्ये इत्यादि १ । 'इच्छामि' ___इच्छामि पडिक्कामिउं जो मे देवसिओ अइयारो कओ, काइओ वाइओ माणसिओ, उस्सुत्तो उम्मग्गो अकप्पो अकरणिजो दुज्झाओ दुविचिंतिओ अणायारो आणिच्छियवो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्डं महत्वयाणं छण्हं जीव
॥ ३७॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org