________________
नात्पुत्रोऽभूत् । स च द्वासप्ततिकलाज्ञोऽपि गान्धर्वकलयाऽहीन खेलयन् गन्धर्वो नागदत्ताख्यो जातः । मित्रदेवेन बोध्यमानोऽपि नाबुध्यदन्यदा तेनोद्यानस्थेन देवोऽव्यक्तलिंगस्ससर्पकरण्डो गच्छंस्तेन किं करण्डेष्वित्युक्तोऽहीनाऽऽख्यत् । सोऽवग् मत्सपै रमस्वाहं त्वत्सपै रमे, देवो रममाणो दष्टोऽपि न मृतोऽथ तं रिरंसुं तत्स्वजनान् संमील्य मण्डलं कृत्वा चतुर्दिक्षु करण्डान् मुक्त्वोचे 'गन्ध' गन्धवनागदत्तो, इच्छइ सप्पेहि खिल्लिंड इहयं । तंजह कहिंविखजइ, इत्थ हु दोसो न कायवो ॥१२४९॥d
इह सप्पैः क्रीडितुं इच्छति, स यदि कदाचित्सः खाद्यते तत्र दोषो न देयः ॥१२४९॥ अथाऽहिमाहात्म्यमाह ' तरु' | तरुणदिवायरणयणो विज्जुलयाचंचलग्गजीहालो। घोरमहाविसदाढो, उक्का इव पजलियरोसो ॥१२५०॥ ___ तरुणो नवो दिवाकरः सूर्यस्तद्वद्रक्ते नयने यस्य सः, विद्युल्लताचञ्चलाग्रजिह्वः । घोरा महाविषा दाढा यस्य उल्केव | उल्कावालेव प्रज्वालितरोषः सन् भयङ्करः ॥ १२५० ॥ 'डको' डको जेण मणूसो, कयमकयं न याणई सुबहुयंपि। अहिस्समाणमच्चु,कह घिच्छसितं महानागं?।१२५१
दष्टो येन मनुष्यः सुबह्वपि कृतमकृतं वा न जानाति । करण्डस्थत्वादयमदृश्यमानो मृत्युस्त्वं महानागं कथं ग्रहीप्यसि ॥ १२५१ ।। एवं क्रोधः सर्पः पूर्वदिस्थः पुरुषे योजना स्वधिया कार्या, यतः क्रोधाजन्तुस्तरुणरविसहकू स्यादित्यादि १। 'मेरु'
.
.
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org