________________
आवश्यक । मेरुगिरितुंगसरिसो, अट्ठफणो जमलजुगलजीहालो। दाहिणपासांम ठिओ,माणेण वियट्टई नागो।१२५२ प्रति
प्रतिक्रमनियुक्ति
Nणाध्ययने __मेरुगिरेस्तुङ्गानि प्रस्तावात् शृङ्गानि तत्सदृश उन्नतोऽष्टमदफणः, यमं लान्त्याददतीति यमला युगलरूपा रागद्वेषावेव दीपिका
नागदत्तोजिह्वा यस्य, मानेन हेतुना व्यावर्त्तते वेल्लति ॥ १२५२ ॥ 'डक्को'
दाहरणं ॥ डक्कोणमणूसो, थद्धोन गणेइ देवरायमवि । तं मेरुपवयनिभं, कह घिच्छसि तं महानागं? ॥१२५३॥ ___ स्तब्धः सन् देवराज इन्द्रमपि न गणयति । तमेवंविधं, अयं मानः २ ॥ १२५३ ॥ 'सल' | सललियविल्लहलगई, सत्थिअलंछणफणंकिअपडागा।मायामइआ नागी, नियडिकवडवंचणाकुसला॥
सललिता मृद्वी वेल्लहला गतिर्यस्या मनोज्ञवागेव, स्वस्तिकलाञ्छनफणरूपा पताका तदङ्किता, मायामयी नागी, निकृतिमनोविकारः कपटं बाह्यवेषादिः आभ्यां या वश्चना तस्यां कुशला ॥ १२५४ ॥ ' तं च ' तंचसिवालग्गाही, अणोसहिवलोअअपरिहत्थो या साय चिरसंचियविसा, गहणंमि वणे वसइ नागी॥ ___त्वं चासि, व्यालाः सर्पास्तेषां ग्राही । अनौषधिबलोऽपरिहस्तो मूर्खः, सा च चिरसंचितविषा नागी गहने वने कार्यजा- | लरूपे वसति ॥ १२५५ ॥ ' होजा' होजा ते विणिवाओ,तीसे दाढंतरंउवगयस्स।अप्पोसहिमंतबलो,न हुअप्पाणं चिगिच्छिहिसि ॥१२५६॥ ॥३५॥
Jan Education inte
For Private & Personal Use Only
Howw.jainelibrary.org