SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्यक्ति- दीपिका ॥ ॥३४॥ शुद्धं भक्तं पानं वसतिकचवरमेव व्युत्सृज्य नियमेन ईर्यापथं प्रतिक्रामेत् । ६ । 'हत्थ सया आगंतुं, गंतुं च मुहुत्तगं जहि प्रतिक्रमचिट्टे | पंथे वा वच्चंतो णदिसंतरणे पडिक्कमइ ॥ ७॥ हस्तशतादागत्य गत्वा वा यत्र मुहूर्त यावत्तिष्ठेत् । पथि वा वजन INणाध्ययने नदीसंतरणे नद्युत्तारे ईयाँ प्रतिक्रामेत् ॥ १२४६ ॥ गतं प्रतिक्रमणद्वारं । प्रतिक्रन्तव्यं तु पञ्चधा 'मिच्छ' प्रतिक्रमण| मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं। कसायाणं पडिकमण, जोगाण य अप्पसत्थाणं॥१२४७॥ स्थानानि॥ | मिथ्यात्वं आभोगानाभोगसहसाकारैर्यत्सेवितं प्रज्ञप्तं वा तस्मात्प्रतिक्रमणं निवृत्तिः, एवं असंयमात् कषायेभ्योऽप्रशस्तयोगेभ्योऽपि प्रतिक्रमणं ॥ १२४७॥ 'संसा' संसारपडिक्कमणं, चउविहं होइ आणुपुत्रीए । भावपडिक्कमणं पुण, तिविहं तिविहेण नेयत्वं ॥१२४८॥ पञ्चमं संसारप्रतिक्रमणं तच्चतुर्विधं चतुर्दर्गतिहेतुभ्यो महारम्भादिमायित्वादिभ्य आभोगादिभिः कृतेभ्यः प्ररूपितेभ्यो वा प्रतिक्रमणं । 'भावपडि०' एतदनन्तरोक्तं पञ्चधा भावप्रतिक्रमणं ज्ञातव्यं । तत पुनस्त्रिविधं त्रिविधेन ज्ञातव्यं, कथं ? 'मिच्छताइ न गच्छइ, ण य गच्छावेइ णाणुजाणेई । जं मणवयकाएहि, तं भणियं भावपडिकमणं' ॥१॥ यन्मनोवाक्कायैमिथ्यात्वादि न गच्छति यथा मनसा शाक्यादिधर्म श्रद्धत्ते वाचा तं स्तौति कायेन तं सेवते । एवं 'नय गच्छावेइ' अन्यं भिथ्यात्वं न गमयतीत्यादि ॥ १२४८ ॥ इत्थं मिथ्यात्वादिविषयं भावप्रतिक्रमणमुक्तं । अत्र च भवमूलकषायाः ततस्तत्प्रतिक्रमण एव दृष्टान्तः। द्वौ मुनी मिथः प्रतिबोधसंकेतं कृत्वा स्वर्गतौ । तयोरेकः क्वापि पुरेऽपुत्रयोः श्रेष्ठिश्रेष्ठिन्योर्नागदेव्याराध Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy