SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ | उच्चारे पासवणे, खेले सिंघाणए पडिक्कमणं । आभोगमणाभोगे, सहस्सकारे पडिक्कमणं ॥ १२४६ ॥ पुरीषे, प्रश्रवणे मृत्रे, खेले कफे, सिंघाने नासिकोत्थे मले त्यक्ते सति प्रतिक्रमणं स्यात् । आभोगे अनाभोगे सहसाकारे |च । एतदेव स्पष्टयति ' उच्चारं पासवणं, भूमीए वोसिरितु उवउत्तो । ऊसरिऊण य तत्तो, इरियावहि पडिक्कमई ॥१॥ उच्चारं प्रश्रवणं उपयुक्तोऽपि सन् व्युत्सृज्य तत 'ऊसरिऊण'त्ति अपसृत्य स्थानमागत्येर्यापथं प्रतिक्रमेत । १। 'बोसिरह मत्तगे जइ तो न पडिकमइ मत्तगं जो उ । साहू परिद्ववेई नियमेण पडिक्कमे सो उ' ॥२॥ यो मात्रके व्युत्सृजति निरोधं करोति स ईर्यापथं न प्रतिक्रमेत् ।२। 'खेलं सिंधाणं वाऽपडिलेहिय अपमजिउं तह य । वोसिरिय पडिक्कमई, तं पिय मिच्छु* कडं देइ' ॥ ३ ॥ खेलं सिंघानं जल्लं मलं अप्रत्युपेक्ष्याप्रमृज्य व्युत्सृज्य प्रतिक्रामेत् । तदपि कथं ? 'मिच्छुकडं देइ' त्ति नत्वीर्यापथिक्या इति वृद्धाः, चतुरङ्गलादिभूमिक्लेदे ईर्यापथं प्रतिक्रामेत् प्रत्युपेक्षितादिविधौ तु मिथ्यादुःकृतं न दत्ते । ३ । आभोगादित्रयं व्याख्याति 'आभोगे जाणतेण, जोऽइयारो कओ पुणो तस्स । जायम्मिवि अणुतावे, पडिक्कमणेऽजाणया इयरो'॥ ४ ॥ जानता योऽतीचारो विराधनारूपः कृतः स आभोगः, पुनस्तस्यातीचारस्यानुतापे पश्चात्तापे जाते सति प्रतिक्रमणं मिथ्यादुःकृतादिरूपं स्यात् , इतर इत्यनाभागोजानतातिचारः कृतस्तत्रापि प्रतिक्रमणं स्यात् । ४ । 'पुत्विं अपासिऊणं, छुढे पायंमि जं पुणो पासे । ण य तरइ णियत्तेउं, पायं सहसाकरणमेयं' ॥ ५॥ पूर्व अदृष्ट्वा पादे क्षिप्ते सति यत् पुनर्जीवं पश्यति निवर्तयितुं न च पादं शक्नोति एतत्सहसाकरणं सहसाकारः । ५। 'पडिलेहेउं पमजिय, भत्तं पाणं च वोसिरेऊणं । वसहिकयवरमेव उ, णियमेण पडिक्कमे साहू'॥ ६॥ दृष्ट्वा भूमि प्रतिलिख्य रजोहरणादिना प्रमृज्य Jain Education inte For Private & Personal Use Only ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy