SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रम आवश्यकनियुक्तिदीपिका ॥ ॥ ३२॥ प्रतिक्रमणे | शोधिविधिः॥ मार्गाऽखण्डना स्यात् । अनालोचिते भजना [ समर्थना आराधना नैवेति] (विकल्पना)। तथा 'आलोयणापरिणओ, सम्म संपढिओ गुरुसगासं । जइ अंतरावि कालं करिज आराहओ तहवि' ॥१॥ आलोचनायां परिणतः परिणामवान् सम्यक् गुरुसकाशं गन्तुं प्रस्थितश्चलितो यद्यन्तरा कालं कुर्यात् , यत आलोचनार्थे सप्तयोजनशतानि गम्यं, द्वादशवर्षाणि प्रतीक्ष्यं । परं सम्पूर्णछेदपदज्ञस्य गीतार्थस्यैवान्ते आलोच्यं, अभावे सिद्धसाक्षि शासनसुरीसाक्षि च । ' इड्डीए गारवेणं बहुस्सुयमएण वावि दुच्चरियं । जो न कहेइ गुरूणं, न हु सो आराहओ भणिओ'॥२॥ऋद्धथा आचार्यादिसम्बन्धिन्या, गौरवेण (स्वसुखकृत्वादालोच्यपदस्य सुखरसप्राप्तिरूपगौरवाभ्यां ) ॥ १२४०॥ एवं द्विसन्ध्यं साधुना शुद्धिः सदा कार्या । यतः 'सप' सपडिकमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स।मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणी ___ पूर्वस्य पश्चिमस्य च जिनस्य सप्रतिक्रमणो धर्मो यतिना गमागमादौ उच्चारादित्यागे द्विसन्ध्यं चातीचारे जातेऽजाते वाऽवश्यं प्रतिक्रमितव्यं । यतः 'पुरिमा उज्जुजडा पच्छिमा वक्कजडा पमायबहला य'। मध्यमानां जिनानां तीर्थे कारणेऽतिचारे जाते सति प्रतिक्रमणं नान्यथा 'जेण ते असढा पण्णावंतो परिणामगा न य पमायबहुला' ॥१२४२।। तदेवाह' जो' जो जाहे आवन्नो, साहू अन्नयरयंमि ठाणमि। सोताहे पडिक्कमई,मज्झिमयाणं जिणवराणं॥ १२४२ ॥ - यः साधुः यदा पूर्वाह्यादौ आपन्नः प्राप्तोऽन्यतरस्मिन् हिंसादौ स्थाने स तदैव तस्य स्थानस्यैकाकी गुर्वध्यक्षं च प्रतिक्राI मेत् ॥ १२४२ ॥ इहान्यमपि भेदमाह ' बावी' Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy