________________
Jain Education Inter
स्तांहिं सुसुमाराक्षिपिधानान्मोचयित्वा किं कुतीर्थे उत्तीर्ण इत्याख्यच्चटश्च तज्ज्ञात्वा निवृत्तः । द्वितीयेऽह्नि बलिक्षणे चट्टोऽवक् 'दिवा कागाण बीहेसि, रतिं तरसि नम्मयं । कुतित्थाणि य जाणासि, अच्छीणं ढंकणाणि य' । १ । ततः सा तद्भजनाय द्विजं हत्वा मुण्डे विsari त्यजन्ती देव्या मुण्डे स्तम्भिते क्षुधार्त्ता वैराग्याल्लोकान् वक्ति- पतिमारिकाया भिक्षां दत्तेति साध्वीदृष्टवा नत्वा मुण्डे पतिते दीक्षिता । एवं दुवीर्ण गह्यं ७ | शोधौ वस्त्रागदौ दृष्टान्तौ श्रेणिकेन क्षोमद्वयं रजकस्यार्पितं । तच्च कौमुद्युत्सवे तत्पत्नीभ्यां परिहितं ताम्बुललिप्तं । श्रेणिकेन छन्नं भ्रमता दृष्टं । रजकेन संशोध्य राज्ञोऽर्पितं राज्ञा पृष्टो रजकः सत्योक्त्या मानितः एवं साधुनापि स्वदोष आलोच्य शोध्यः ८ | अगददृष्टान्तो नमस्कारनिर्युक्तौ 'अगए गणियाय रहिए य इत्युक्तो ज्ञेयः । एवं साधुनापि निन्दाऽगदेन दोषविषमुत्सायें ।। १२३९ ।। अथ शोधिविधिमाह ' आलो० ' आलोवणमालुंचन, वियडीकरणं च भावसोही य । आलोइयंमि आराहणा, अणालोइए भयणा ॥१२४०॥
यथा मालिको वाट्यां त्रिसन्ध्यं अवलोकनं कुर्यात् किं पुष्पाणि सन्त्युत न दृष्ट्वा लुञ्चनं आदानं कुर्यात् । ततो विकटीकरणं स्मेरमुकुलार्द्धमुकुलानां विभजनं चशब्दाद्रन्थनं कुर्यात् । ततो विक्रयादिष्टार्थाप्त्या भावशुद्धिचित्तप्रसाद्रूपा स्यात् । एवं साधुः कृतोपधिप्रत्युपेक्षणादिव्यापार उच्चारादिभूमीः प्रत्युपेक्ष्य प्रतिक्रमणकाले सामायिकसूत्रमुच्चार्य कायोत्सर्गस्थः सूत्रं स्मरति । यदा तु गुरुः कायोत्सर्गे तिष्ठति तदा प्रातस्त्यमुखवस्त्रिका प्रत्युपेक्षणादिष्वारब्धकायोत्सर्गान्तेषु साधुकृत्येष्वती चारालोकनं कुर्यात् पश्चादालुञ्चनं स्पष्टधियाऽपराधग्रहणं । ततो विकटकरणं गुरुलघूनामपराधानां विभजनं चशब्दात् प्रतिसेवनानुलोमेन ग्रन्थनं । ततः कायोत्सर्गं पारयित्वा वन्दित्वा चाल्पस्वरं गुरोर्वक्ति एवं भावशुद्धिः स्यात् । इत्थमालोचिते आराधना मोक्ष
For Private & Personal Use Only
www.jainelibrary.org