________________
आवश्यक
निर्युक्तिदीपिका ॥
॥ ३१ ॥
Jain Education Inte
यंमि घुटुंमि | तुह न खमं फुल्लेउं जइ पचंता करिति डमराइ' ॥ १ ॥ यदि चैत्रद्वयं भणित्वाधिकमास के चैत्रे घुष्ट आद्यचैत्रे कुत्सिताः कर्णिकाराः कर्णिकारका वृक्षविशेषाः फुल्लाः पुष्पिताः तथापि हे चूत ! तव न क्षमं न युक्तं पुष्पितुं । यदि प्रत्यन्ता नीचा डमराण्यशुभानि कुर्वन्ति, तत् किं त्वयापि कर्त्तव्यानि, नैवेति भावः । तच्छ्रुत्वा राजकन्या दध्यौ एष चूतो वसन्तेनोपालब्धः । इयं ममैव शिक्षेति मिषान्तरान्निवृत्ता सा च गोत्रिभयात्तत्रागतस्य सामन्तभूपसुतस्य दत्ता । तेन च राजबलाद्राज्यं वालितं सा च महिषी कृता । कोलिककन्या पित्रा ज्ञाता बलादानीय दुःखे क्षिप्ता । एवं साधुर्विषयेच्छुर्गुरुगिरा निवृत्तः श्रीभाक् स्यात् । द्रव्यभावनिवृत्तौ पुनरन्यो दृष्टान्तः - कापि गणे साधुः प्राज्ञः पाठ्यमानः कम्र्मोदयाद्गच्छान्निर्यामि दीक्षां त्यजामीति गच्छन् गीतिं शुश्राव 'तरियवा य पण्णा मरियवं वा समरे समत्थएणं । असरिसजण उल्लावा, न हु सहियवा कुलपसूयएणं ' ॥ १ ॥ असदृशजनोल्लापा न सोढव्याः, अस्यायं भावः - के भटा रणे भज्यमानाः शूरस्तोभिताः (स्खलिताः) प्रतिनिवृत्ताः सौजसोऽरीन् अभञ्जन्, ते च राज्ञाऽर्चिताः । इयं द्रव्यतो निवृत्तिरस्माच्च गीत्यर्थात्साधुर्निवृत्त्या लोच्य प्रतिक्रान्तो गुरुणाऽर्चितः ५ । निन्दायांद्वितीय कन्या चित्रकरदारिका सा राज्ञाऽर्चिताऽपि स्वकुलाहवस्त्राण्यन्वहं परिधाय स्त्रं निनिन्द । द्वावपि राजा राज्ञी च राज्यं पाल्य महाशुक्रे पुष्पोत्तरविमानं गतौ । राजा नगातिः प्रत्येकबुद्धोऽभूत् । सा तु विद्याधरी जाता, प्रव्रज्य सिद्धौ । एवं भावेऽपि साधुनात्मा निन्द्यः - आत्मन् ! अधुना रत्नत्रयमासं जनार्योऽस्तथापि मा गर्वः कार्यः ६ । गर्हायां पतिमारिका- यथा विप्रोsध्यापकस्तत्पत्नी तरुणी बलिं कुर्वन्त्याह अहं काकेभ्यो बिभेमि । ततो द्विजोक्ताश्रट्टा वारकेण रक्षन्ति reasedीति ज्ञात्वा तस्याः स्वरूपं वीक्षते । अन्यदा सा रेवापरतटस्थगोपासक्ता घटेन नर्मदां तरन्ती चौरमेकं सुसुमारग्र
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
प्रतिक्रमणे
दृष्टान्ताः ॥
॥ ३१ ॥
www.jainelibrary.org