SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Jain Education Ind अणे पास, दुद्धी विसभोयणतैलाए । दो कन्नाओ पइमारियाँ, य वत्थे य अगएं य ॥ ९२३९ ॥ अध्वनि-नृपप्रासादार्थदत्तसूत्रान्तर्गच्छतोग्रम्ययोर्मध्ये राजादेशान्निषिद्धेऽप्येकोऽवलमानो हतोऽन्यस्तु तैरेव पदैर्वलमानो मुक्तः सुखी चाऽभूत् । एवमसंयमाज्जिनाज्ञया प्रतिक्रामन् साधुरपि शिवभाक् स्यात् । १। प्रासादः - एको धनी रत्नभृतं सौधं पत्न्याः सम्भाल्य यात्रां गतस्तया स्वाङ्गशुश्रुषाद्यासक्त्या अशुश्रूषितं तत्पपात । भर्ता त्वागतस्तत्तथा वीक्ष्य तां निर्वास्याऽन्यत्सौधं अन्यां भार्यां च कृत्वा सौधशिक्षां तस्यै दत्वा पुनर्गतः आयातश्च स्वसौधं दृष्ट्वा तां सर्वस्वस्वामिनीं चक्रे । एवं शिष्योऽपि गुर्वादिष्टं संयमं प्रतिचरन् सुखी स्यात् २ | दुग्धकाये दुग्धघटकापोत्यांएकस्यैका सुता द्वे भगिन्यौ ते च स्वस्वपुत्रार्थं भ्रातृपुत्रीयाचनाय तत्पार्श्वमागते । तेन च परीक्ष्य दास्ये इति भागिनेययोगोकुलाद् दुग्धानयनाय कापोत्यौ दत्ते घटौ भृत्वा चलितौ । एकः शीघ्रगमनाय विषमेऽप्यासन्नमार्गे आगच्छन् घटौ बभञ्ज, स च तिरस्कृतोऽन्यो वक्रेऽपि समेऽध्वनि क्षेमेणागतः स कन्यां विवाहितः । एवं यतिक्रियास्वौत्सुक्यप्रमादं परिहरन् | द्रव्यक्षेत्रादिभिरर्हदादिष्टमखण्डचारित्रदुग्धमविराधयन् सिद्धिं लभते ३ । विषभोजनतटाके - परचक्रागमं श्रुत्वा राजाऽन्नफलतडागेषु विषं क्षिप्त्वा नष्टो विषं ज्ञात्वा जना आगन्तुकराज्ञा निषिद्धाः, यैर्भुक्तानि ते मृताः, यैर्वारणा मेने विरसाहारैः सन्तोषः कृतस्ते सुखिनो जाताः । एवमर्हद्वारिताहाराशिनोऽन्ये च ४ । ' दो कन्नाउ'त्ति निवृत्तिनिन्दयोर्द्वे कन्ये दृष्टान्तौ - तत्राद्यकन्यादृष्टान्तः - कोलिकगृहे धूर्तो वसन् सुस्वरं गायति । तत्सुता धूर्त्तासक्ताऽभूद्, तेनोक्तं नश्यते सोचे राजपुत्र्या सहैकभर्तृत्वे संकेतोऽस्ति । तया ज्ञापितं । साऽपि महत्प्रत्यूषेऽचलत्तदा केनापि गीतं ' जड़ फुल्ला कणियाश्या चूयय ! अहिमासम 1 For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy