SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका॥ प्रतिक्रम णाध्ययने प्रतिक्रमणादिस्वरुपं ॥ ॥३०॥ दविए, परिरय परिहार वज्जणाए य । अणुगह भावे य तहा, अविहा होइ परिहरणा॥३॥ परिहरणाऽशुभयोगत्यागः, परिरयः परितो भ्रमस्तेन परिहरणं, यथा नदी उच्चस्थानं परिरयेण परिहत्य याति । परिहारतः परिहरणा, लौकिक्यगम्यतया मात्रादेः, लोकोत्तरा पार्श्वस्थादेः वर्जनातः। लौकिकीत्वरा सूतकादेः, यावज्जीवा तु डोम्बादेः, लोकात्तरा इत्वरा शय्यातरपिण्डादेः, यावज्जीवा तु राजपिण्डादेः । अनुग्रहतः खिलभूभञ्जकनव्यस्थानवासकादिषु राजदेयभागादेः परिहरणा' भावतः | अशस्ता क्षमादेःशस्ता क्रोधादेः३ । गाथा पञ्च-'णामं ठवणा दविए, खित्ते काले तहेव भावे य। एसो उ वारणाए, णिकेवो छविहो होइ ॥४॥णामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो उ नियत्तीए, णिरकेवो छविहो होइ ॥ ५॥णामं । ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु निंदाए, णिरकेवो छविहो होइ ॥६॥ नामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो खलु गरिहाए, णिरकेवो छविहो होइ ॥७॥ नाम ठवणा दविए, खित्ते काले तहेव भावे य । एसो खलु सुद्धीए, निरकेवो छविहो होइ' ॥८॥ वारणा निषेधः द्रव्ये तापसादीनां हलकृष्टान्नादेः। क्षेत्रे अयोग्यग्रामादेः, काले वर्षासु विहारस्य, भावे प्राग्वत् । एवं निवृत्तिनिन्दागर्दाशोधिगाथा अपि ज्ञेयाः, परं निवर्त्तनं निवृत्तिः, आत्मसाक्षिकी निन्दा, परसाक्षिकी गर्दा, निर्मलीकरणं शोधिः कालशोधिस्तु शंक्वादिना कालः शोध्यते । एभिः प्रशस्तै वतश्चेहाधिकारः प्रतिचरणादीनामपि प्रतिक्रमणपर्यायता तत्त्वतोऽशुभयोगनिवृत्तिरूपत्वात , क्षेपेकगाथा एताः ८ क्रमादेषां दृष्टान्ताः 'अद्धा' १. हारि० वृत्तौ अरकोडभंगपरिहरणा | २. अत्र क्षेपकगाथात्वेन लिखिताः किन्तु हारि० वृत्तौ नियुक्तिगाथात्वेन दर्शिताः । ॥३०॥ Jain Education Indoral For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy