SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जीवो उ पडिकमओ, असुहाणं पावकम्मजोगाणं । झाणपसत्थाजोगा, जे ते ण पडिक्कमे साहू।१२३७। इह चूर्णी 'पडिकमओ पडिकमणं इति क्रमोऽस्ति, ततो नियुक्तावप्येवं व्याख्याक्रमो यद्वा प्रतिक्रमणस्य प्रतिक्रामकाधीनत्वाद्वादौ प्रतिक्रामकव्याख्या-जीवस्त्वशुभानां पापकर्मयोगानां प्रतिक्रामकः, तुः विशेषार्थः, न सर्वोऽपि किन्तु सम्यग्दृग् उपयुक्तश्च । ध्यानं शुभध्यानं, प्रशस्तौ योगौ शुभवचःकायौ । ततो ये ध्यानप्रशस्तयोगास्तान् न प्रतिक्रामेत् । की तेभ्यो न निवर्तेत साधुः ॥ १२३७ ।। उक्तः प्रतिक्रामकः द्वा० १ । अथ प्रतिक्रमणद्वारं २ 'पडि' पडिकमणं पडियरणा, परिहरणा वारणा नियत्ती य । निंदा गरिहा सोही, पडिकमणं अट्टहा होइ ॥ | ___एतेऽष्टौ प्रतिक्रमणपर्यायाः ॥ १२३८ ॥ ' णामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो पडिकमणस्सा, णिस्केवो छविहो होइ' ॥१॥ द्रव्यप्रतिक्रमणमनुपयुक्तस्य, उपयुक्तस्य लब्ध्याद्यर्थ निवस्य वा, पुस्तकादिन्यस्तं वा। क्षेत्रप्रतिक्रमणं यत्र क्षेत्रे क्रियते वर्ण्यते वा । कालप्रतिक्रमणं द्विधा ध्रुवं अध्रुवं च । तत्र ध्रुवं भरतैरवतेष्वाद्यान्त्याहत्तीर्थेषु | अपराधो भवतु मा वा ध्रुवं द्विकालमवश्यकार्यत्वात् । अध्रुवं मध्यमाहत्तीर्थे विदेहेषु च कारणे जाते क्रियमाणत्वात् । भावप्रतिक्रमणं द्विधा प्रशस्तं चाप्रशस्तं च, शस्तं मिथ्यात्वादेरुपयुक्तस्य च, अशस्तं सम्यक्त्वादेः१।'णामं ठवणा दविए, खित्ते काले तहेव भावे य । एसो पडियरणाए, णिरकेचो छबिहो होइ' ॥२॥ प्रतिचरणा प्रमादात्पततः संयमस्य शुश्रूषा, द्रव्यतो देहादेः, क्षेत्रतः शालिक्षेत्रादे, कालतः पादोषिककालादे, भावतः शस्ता सम्यक्त्वादेरशस्ता मिथ्यात्वादेः२ । 'णामं ठवणा JainEducation inertial For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy