________________
प्रतिक्रमणाध्ययने अतिक्रमणस्वरूपं ।।
आवश्यक- - एयं किइकम्मविहि, जुजंता चरणकरणमुवउत्ता।साह खवंति कम्मं, अणेगभवसंचियमणंतं ॥१२३५॥ | नियुक्ति
स्पष्टा ॥ १२३५ ।। एवं दिवसओ वंदणगविधाणं भणितं । रत्तिमादिसुवि जेसु ठाणेसु दिवसग्गहणं तत्थ राइगाईवि दीपिका ॥
भाणितबा । पादोसिए जाव पोरिसी न उग्घाडेति ताव देवसियं भणति । पुवण्हे जाव पोरिसी न उग्घाडेति ताव राइयं ति । ॥२९॥॥ उक्तोऽनुगमो, नयः प्राग्वत् ।
॥ इति समाप्तं वन्दनाध्ययनं ॥ अथ प्रतिक्रमणाध्ययनं, यतः सामायिकव्यवस्थितेन यथा पत्तकालं उक्त्तिणादीणि अवस्स कायवाणि । एवं क्वचित् स्खलितेन निंदणअपुणकरणादीणिवि अवस्सकायवाणीति पडिक्कमणस्सज्झयणं भन्नइ 'पडि" पडिकमणं पडिकमओ, पडिकमियत्वं च आणुपुर्वाए। तीए पच्चुपन्ने, अणागए चेव कालंमि॥१२३६॥ __प्रमादवशात् परं स्थानमशुभयोगं गतस्य प्रतीपं प्रतिकूलं क्रमणं स्वस्थानकस्य शुभयोगस्य प्राप्तिः प्रतिक्रमणं, उक्तं च | 'स्वस्थानाद्यत्परस्थानं प्रमादस्य वशाद्गतः। तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते ॥१॥ तच्च प्रतिक्रमणं क्रिया १, प्रतिक्रामकः कर्ता २ प्रतिक्रमितव्यं अशुभयोगकर्मरूपं कर्म ३ एतत्रयमानुपूर्त्या परिपाट्यातीते प्रत्युत्पन्नेऽनागते चैव काले योज्यमिति वाक्यशेषः । ननु तीयस्स पडिक्कमणमित्यतीतकालविषयं प्रतिक्रमणं त्रिकालविषयं कथं स्याद् ! उच्यते प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः, स च त्रिकालविषयोऽपि स्यात् ।। १२३६ ॥ 'जीवो'
॥२९॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org