SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका || ॥ २८ ॥ Jain Education Inter ।। १२२७ ।। ' अव , बाहं दुविहं, दवे भावे य जत्त जवणाय । अवराहखामणावि य, सवित्थरत्थं विभासिज्जा ॥ १२२८॥ अन्याबाधं द्विधा द्रव्यतो घातादिपीडारहितस्य । भावतोऽनतिचारित्रस्य । संयमयात्रापि द्रव्यतस्तापसादेर्मिथ्यादृक्त्वात्, भावत उपयुक्तसाधो र्यापनापि द्रव्यतोऽगदादिना, भावत इन्द्रियमनउपशमेन, क्षामणा द्रव्यतः कलुषाशयस्य भावतः संविग्नसम्यग्दृष्टेः यात्रादयोऽप्ययुक्तयुक्त्या द्विधा स्युः तेषां सविस्तरार्थं विभाषते || १२२८|| अथ वन्द्यगतं विधिं नियुक्तिकृदाह 'छंदे' छंदेणऽणुजाणामि, तहत्ति तुज्झपि वहई एवं । अहमवि खामोम, तुमे वयणाई वंदणारिहस्त ॥१२३९ ॥ वन्दनार्हस्य साधोर्वचनानि प्राग् यथास्थानव्याख्यातानि || १२२९ ॥ ' ते ' तेवि पडिच्छियां, गारवरहिएण सुद्धहियएण । किइकम्मकारगस्सा, संवेगं संजणंतेणं ॥१२३०॥ तेन कारयित्रापि वन्दनकं प्रत्येष्टव्यं स्वीकार्य गर्वरहितेन यच्चण ' तेण आयरिएण उक्कुडुएणं अंजलिमउलियहत्थेणं वंदेणे पय उवउत्तेणं अवग्गमणेणं पुण्णाए सरस्सइए अणुभासियवं । जधा ( तस्स ) सीसस्स संवेगो भवति । संवेगो नाम मोक्षोत्कण्ठा 'संवेगाओ विउलं निजराफलं 'ति ।। १२३० || अथ चालना आवत्ताइसुजुगवं इह भणिओ कायवायवावारो । दुण्हेगया व किरिया, जओ निसिद्धा अउ अजुत्तो ॥ , 4 आव १. मुद्रितचूर्णौ वंजणे पादे य । For Private & Personal Use Only वन्दनाध्ययने वन्दनस्थानानि ।। ॥ २८ ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy