SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आवश्यकता नियुक्ति- दीपिका ॥ ॥२७॥ वन्दनाध्ययने वन्दनस्थानानि।। सूत्रस्पर्शिगाथा 'इच्छा' इच्छा य अणुन्नवणा, अवाबाहंचजत्त जवणाय।अवराहखामणावि य,छट्ठाणा हुंति वंदणए ॥१२२३॥ इच्छा वन्दनेच्छा १, अनुज्ञापना अवग्रहार्थं २, अव्याबाधं गुरुं प्रति अव्यावाधपृच्छा ३, यात्रा तपोनियमादिरूपा ४, यापना इन्द्रियरूपा ५, अपराधक्षामणा ६ षट्स्थानानि पडधिकारा यथा प्रागदर्शितानि ॥ १२२३ ॥ तत्रेच्छा पइविधा 'नाम' नाम ठवणादविए, खित्ते काले तहेव भावे य । एसो खल्लु इच्छाए, णिकेवो छबिहो होइ ॥१२२४॥ द्रव्येच्छा सचित्तादिद्रव्याभिलाषः,क्षेत्रेच्छा भरतादेः, कालेच्छा निशादेः, भावेच्छा शस्ता ज्ञानादेः अशस्ता अज्ञानादेः । अत्र शिष्यशस्तभावेच्छयाऽधिकारः, क्षमादीनां गाथानुक्तपदानां निक्षेपः स्वयं ज्ञेयः। द्रव्यक्षमा पशूनां, द्रव्यश्रमणास्तापसाद्याः द्रव्ययापनीयता नीरोगलोकस्य, द्रव्यनैषेधिकी गृहं (शरीरं) । इह तु भावक्षमया भावश्रमणेन भावयापनीयतया द्रव्यभावनैषेधिक्या वाधिकारः 'दबनिसीहिया सरीरं भावनिसीहिया निसेहकिरिया' ॥१२२४ ॥ 'नाम' नाम ठवणा दविए, खित्ते काले तहेव भावे य। एसो उअणुण्णाए, णिकेवो छबिहो होइ ॥१२२५॥ ___ द्रव्यानुन्ना लौकिकी लोकोत्तरा कुप्रावचनिकी च एकैका त्रिधा सचित्तमिश्राचित्तभेदा । लौकिकी अश्वभूषितस्त्री, मण्यादिनामनुब्बा लोकोत्तरा केवलशिष्य १ सोपधिशिष्य २ वखाद्यनुन्ना ३। एवं कुप्रावचननिक्यपि त्रेधा यथा तेषां मते ॥२७॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy