________________
वन्दने
त्याज्यदोषाः॥
आवश्यकता 'दरेति ईपद्वन्दितेऽपि वन्दनान्तर्विकथां करो(ती)ति विपलिकुश्चितं २२ ॥ १४ ॥ अंतरि'.. नियुक्ति
अंतरिओ तमसे वा, न वंदई वंदई उ दीसतो । एयं दिट्ठमदि8, सिंगं पुण मुद्धपासेहिं ॥ १५॥ दीपिका
स्तभाधन्तरितस्तमसि वा न वन्दते दश्यमानस्तु वन्दते । तद् दृष्टादृष्टं २३ । कुम्भं भालं तत्पार्श्वयोर्वामदक्षिणयोरा॥२४॥
वर्तक्षणे स्पृशति योजिताञ्जलिं वा पार्श्वयोर्दत्ते । शीपैकदेशेन वा सम्यगकृताञ्जलिर्वा वन्दते २४ ॥१५॥'करमि'
करमिव मन्नइ दितो, वंदणयं आरहंतिय करोत्ति । लोइयकराउ मुक्का, न मुश्चिमो वंदणकरस्स ॥ १६ ॥ चन्दनं ददत् करमिव मन्यते । यथाऽयमाहत्यकरो दण्डः २५। 'लोइ' लौकिककरात मुक्ताः परं वन्दनकरान मुच्यामहे इति मोचनं २६ ॥ १६ ॥ 'आलिद्ध
आलिद्धमणालिद्धं, रयहरणसिरेहिं होइ चउभंगो । वयणरकरेहिं ऊणं, जहन्नकालेवि सेसेहिं ॥ १७ ॥ आश्लिष्टानाश्लिष्टं रजोहरणे शीर्षे च भङ्गाः ४ । रजोहरणे शीर्षे चाश्लिष्टं इत्याद्यो भङ्गः शुद्धः । शेषा ३ अशुद्धाः २७ । 'वयण' जघन्यकालेऽल्पकाले औत्सुक्याद्वन्दमानस्यावशेषैरवनामाद्यावश्यकैरूनं २८ ॥ १७॥ 'दाउण'
दाउण वंदणं मत्थएण, बंदामि चूलिया एसा । मूयव सहरहिओ, जं वंदइ मूयगं तं तु ॥ १८॥ वंदनं कृत्वा 'मत्थएण वन्दामी 'ति वदन् । एषा चूलिका २९ । मूक इव शब्दरहितं आलापकाननुच्चारयन् वन्दते ३०॥ १८ ॥ 'ढङ्कर'
१ अवनतादि
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org