________________
डरसरेण जो पुण, सुत्तं घोसेइ ढढरं तमिह । चूडलिं व गिहिऊणं रयहरणं होइ चुडलिं तु ॥ १९ ॥ ( महता शब्देन वन्दते ) । ३१ । 'चुड' चुडलि उल्मकं (उल्का) तद्वद्रजोहरणदशिकाः पुरः कृत्वा दीर्घहस्तं प्रसार्य वन्दे इति वदन्वा हस्तं भ्रमयित्वा सर्वान् वन्दते तच्चुडलि १२ । एष्वन्यतरदोषदुष्टं कृतिकर्म कुर्वस्तत्फलं नाप्नोतीति आह च ॥ १९ ॥ 'किति' कितिकम्मपि करितो, न होइ कम्मनिज्जराभागी । बत्तीसामन्नयरं, साह ठाणं विराहिंतो ॥१२१७॥ ____ द्वात्रिंशतोऽन्यतरदोषस्थानं विशेषेण राधयन् साधयन् सन् ॥ १२१७ ॥ 'बत्ती ''आव | बत्तीसदोसपरिसुद्धं, किइकम्मं जो पउंजइ गुरूणं ।सो पावइ निवाणं अचिरेण विमाणवासंवा।१२१८॥ | आवस्सएसुजह जह, कुणइ पयत्तं अहीणमइरित्तं। तिविहकरणोवउत्तो, तह तह से निजरा होइ।१२१९/०। ____ प्रयत्नं अहीनातिरिक्तं यथा यथा करोति । त्रिविध मनोवाकायरूपे करणे उपयुक्तः ॥ १२१८-१२१९ ॥ द्वारं ८ । किमर्थ || क्रियते इत्याह 'विण'"विण' विणओवयार माणस्स, भंजणा पूयणा गुरुजणस्स।तित्थयराण य आणा, सुअधम्माराहणाऽकिरिया विणओ सासणे मूलं, विणीओ संजओ भवे। विणयाउ विप्पमुक्कस्स, कओ धम्मो कम्मो तवो?।१२२१।। __ विनयोपचारो विनयप्रतिपत्तिः कृता स्यात् , यतो ‘विणओ सासणे मूलं' विनयः शासने मूलं धर्मस्य, शेषा गाथा
Jain Education
For Private & Personal Use Only
www.jainelibrary.org