________________
करिष्यति १५। 'हाउं'
हाउं परस्स दिहि, वंदंते तेणियं हवइ एयं । तेणो विव अप्पाणं, गूहइ ओभावणा मा मे ॥ १० ॥ परस्य साध्वादेदृष्टिं हापयित्वा वश्चयित्वा वन्दमाने स्तैन्यं स्तेन इवात्मानं गृहति गोपयते । मा मेऽपभ्राजना मानम्ला| निरस्तु । यथाऽयं विद्वानप्यन्येषां वन्दनं दत्ते इति १६ । १०॥' आहा'
आहारस्स उ काले, नीहारस्सावि होइ पडिणीयं । रोसेण धमधमतो, जं वंदइ रुट्ठमेयं तु ॥ ११ ॥ आहारनीहारयोः काले प्रत्यनीकं १७ । 'रोसेण' रोषेण धमधमयन् १८॥११॥ नवि'
नवि कुप्पसि न पसीयसि, कट्ठसिवो चेव तज्जियं एयं । सीसंगुलिमाईहि य, तजेइ गुरुं पणिवयंतो ॥ १२ ॥ काष्टमयशिववत् अनतो न कुप्यसि नतो न प्रसीदसीति वदते, वन्दने तर्जितं, यद्वा संघान्तां वन्दापयनसि परं ज्ञास्ये तवैकाकिन इति शीर्षतर्जन्यङ्गुल्यादिभिस्तर्जयति १९ ॥ १२॥'वीसंम'
वीसंभट्ठाणमिणं, सब्भावजढे सढं भवइ एयं । कवडंति कइयवंति य, सढयावि य हुंति एगट्ठा ॥ १३॥ विश्रम्भस्थानमिदं वन्दनमस्मिन् श्राद्धादयो विश्वसन्तीत्याशयस्तेन वन्दमाने सद्भावजढे सम्यग्भावरहिते शठं, यद्वा ग्लानादिमिषात सम्यग न वन्दते । कपटं कैतवं शठता २० ॥ १३ ॥ 'गणि'
गणिवायगजिट्टजत्ति, हीलिउं कि तुमे पणमिऊण | दरवंदियंमिवि कह, करेइ पलिउंचियं एयं ॥ १४ ॥ गणिन् ? वाचक ? ज्येष्ठार्य : त्वं ज्ञानं न षे किमपि न दत्से, किं त्वया प्रणतेनेति हीलया वन्दनं हीलितं २१ ।
Jain Education c
lonal
For Private & Personal Use Only
www.jainelibrary.org