________________
Jain Education Inte
पाहुणया । संभोइय आयरियं, आपुच्छित्ता उ वंदेह ॥ १ ॥ इयरे पुण आयरियं, वंदित्ता संदिसाविउं तह य । पच्छा वंदेइ जई, मोहा अहव वंदावे ' ॥ २ ॥ साम्भोगिकान् पाघूर्णकान् आचार्य पृष्ट्वा वन्दन्ते । इतरानन्यसाम्भोगिकान् पुनराचार्य वन्दित्वा तथा च सन्देश्यादेशं याचित्वा वन्दन्ते यतयः अथवा गतमोहाः सन्तो वन्दापयन्ति । तथा आलोचनायां अपराधविहारोत्तमार्थभेदभिन्नायां संवरणे वैकालिकप्रत्याख्याने यद्वा प्रत्याख्यानं कृत्वा कारणे सति भोजने, उत्तमार्थेऽनशने च वन्दनं भवति ॥ १२०७ ॥ ध्रुववन्दनसङ्ख्यामाह ' चत्ता '
चत्तारि पडिक्कमणे, किइकम्मा तिन्नि हुति सज्झाए। पुवण्हे अवरण्हे किइकम्मा चउदस हवंति ॥ १२०८
प्रतिक्रमणे चत्वारि कृतिकर्माणि, कथं ? ' गुरुं पुवसंज्ञाए वंदित्ता आलोएइति एवं एकं ' अन्भुट्टियावसाणे जं पुणो वंदति गुरुं एतं बितियं । एत्थ य ( विही) - पच्छा जहन्त्रेणं तिनि मज्झिमं पंच वा सत्त वा उक्कोसं सवे वन्दियव्वा । यदा व्याकुलो व्याक्षेपो वा तो एक्केण ऊणगा जाव तिन्नि अवस्सं वंदियद्वा । एवं देवसिए । पक्खिए पंच अवस्सं । चाउम्मासिए संवच्छरिएवि सत्त अवस्संति । ते वंदिऊण जं पुणो आयरियस्स अल्लिविजति, यत्पुनराचार्यस्याप्यते, तं ततियं, पञ्चरकाणे उत्थं । सज्झाए वंदिता पट्टवेति पढमं, पट्टविए पवेयंतस्स वितियं पच्छा उद्दिदुं समुद्दिद्धं पढति । ततो जाहे चउन्भागावसेसा पोरिसी ताहे पत्ते पडिलेहेति । जति न पढितुकामो तो वंदति । अह पढिउकामो तो अवदित्ता पाए पडिलेहेति । पडिलेहित्ता पच्छा पढइ । कालवेलाए बंदिउं पडिकमइ । अह उग्वाडकालियं न पढइ ताहे वंदिउँ पाए पडिलेहेत्ति, एयं तइयं । एवं सत्त अवरहे एए चैव सत्त । एयाणि अन्भत्तट्ठियस्स नियमा। भत्तट्ठियस्स पञ्चक्खाणवंदणं अन्भहियं ॥ १२०८ ॥
For Private & Personal Use Only
www.jainelibrary.org