SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ २० ॥ Jain Education Inter अनलसो मानपरिवर्जितमतिः संविग्नः सर्वतोऽवद्यभीतो 'नीयागोयादिस्स कम्मस्स निअरट्ठी ' कृतिकर्मकरः साधुर्भवति, अत्रानुक्तोऽपि ' सीयले खुडए कन्हे ' इत्यादौ कृष्णाद्यैर्वन्दन कदानात् श्राद्धोऽपि यथार्हगुणो ज्ञेयः ॥ १२०४ ॥ गतं केन द्वा० २ अथ कदा द्वारं 'वक्खि वरिकत्तपराहुत्ते अ, पमत्ते मा कया हु वंदिज्जा । आहारं च करितो, नीहारं वा जइ करेइ ॥ १२०५ ॥ • व्याक्षिप्तं धर्मकथादिना, 'पराहुत्तं' पराङ्मुखं, चशब्दादुत्सुकादिग्रहणं, प्रमत्तं क्रोधादिना, मा कदाचिद्वन्देत । आहारं कुर्वाणं नीहारं वा यदि करोति तदा तं न वन्देत ।। १२०५ ।। ' पसं ' पसंते आसणत्थे य, उवसंते उवट्टिए । अणुन्नवित्तु मेहावी, किइकम्मं पउंज ए ॥ १२०६ ॥ प्रशान्तं अव्यग्रं, आसनस्थं निषद्यास्थं, उपशान्तं अप्रमत्तं, उपस्थितं छन्देनेत्यादिवचनोद्यतं अनुज्ञाप्य मेधावी कृतिकर्म प्रयुञ्जीत । तत्र ध्रुववन्दनेषु नानुज्ञापयति, औत्पत्तिकेषु त्वनुज्ञापयति । गतं कदा द्वारम् अथ कतिकृत्वो द्वारम् । १२०६। ‘पडि’ पडिकमणे सज्झीए, कोउस्सग्गावहिपाहुणेए । आलोयर्णसंवरणे, उत्तमट्ठे य वंदणयं ॥ १२०७॥ प्रतिक्रमणे, स्वाध्याये प्रस्थापने वन्दनानि ध्रुवाणि, औत्पत्तिकानि तु कायोत्सर्गे विकृतित्यागविसजनार्थेऽपराधे गुर्वाशातनारूपे क्षामणार्थे पाक्षिकवन्दनान्यपराधमध्ये ज्ञेयानि । प्राघूर्णके ज्येष्ठे समेते वन्दनं कार्य, लघौ समेते तु कारयितव्यं । प्राघूर्णका द्विधा, सम्भोगका एकसामाचारीका अन्ये त्वन्यसाम्भोगिकाः । सूत्रं - ' संभोइय अण्णसंभोइया य, दुविहा हवंति For Private & Personal Use Only कदा कतिकृत्वव वन्दनं कार्यम् ॥ ॥ २० ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy