________________
बलसहितः सन् सीदति, सीदन्तं तं साधुं स्थिरं करोति ६ । 'उद्धावणापहावणखित्तोवधिमग्गणासु अविसाई । सुत्तत्थतभयविऊ, गणवच्छो एरिसो होइ' ॥७॥ गच्छकार्ये जाते क्षेत्रोपध्योर्मार्गणायां अन्वेषणायां उत्प्राबल्येन धावना, आत्मानुग्रहबुद्धथा तत्करणप्रवृत्तिः प्रधावना शीघ्र कार्यनिष्पादनं । तयोरविषादी विषादरहितः ७। गतं आधगाथायां 'कायव्वं | कस्स वे'त्याद्यां कस्येति द्वारं ॥ १२०२ ॥ अथ केनेति द्वारं 'माय' मायरं पियरं वावि, जिट्टगं वावि भायरं। किइकम्मं न कारिजा, सव्वे राइणिए तहा ॥ १२०३ ॥ | ___ संयतां मातरं, संयतं पितरं, सर्वान् रत्नाधिकान् पर्यायज्येष्ठान विनयार्थ यद्दीयते तदभ्युत्थानाख्यं वन्दनं न कारयेत् । आलोचनादौ तु सागारिकाद्यभावे कारयेत् । गृहस्थांस्तु तान् कारयेत् । जइ पुण ताणिवि भणिज्जा-अम्हे तुमे विणयमृलाउ धम्माउ फेडिता । होमो मा वारेहि त्ति तो वंदावेति । यदि पुण पढंति तो सव्वाणिवि वंदाविजंति जतणयाए, किमिति ? सुतं भट्टारगं बंदिज्जतित्ति । इदरहा णाणविणओ विराहितो भवति । नवरं कारणे उद्देसाईए कारेयव्यो' ॥ १२०३ ॥ 'वियडणपञ्चक्खाणे सुमि रायणियावि हु करंति । मजिले न करंती सो चेव करेइ तेसिं तु।१। विकटने आलोचनायां योगविधिप्रत्याख्याने श्रुतग्रहणे रत्नाधिकाः पर्यायज्येष्ठा अपि लघोर्वन्दनं कुर्युः । मध्यमानि वक्ष्यमाणमाघूर्णकवन्दना| दीनि । स एव पर्यायलघुस्तेषां रत्नाधिकानां करोति । एषा क्षेपकगाथा वृत्तौ चूणौ च न 'पंच' | पंचमहत्वयजुत्तो, अणलस माणपरिवजियमईओ। संविग्गनिजरट्ठी, किइकम्मकरो हवइ साह॥१२०४॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org