SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Jain Education I किइकम्मं च पसंसा, सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा, ते ते उवबूहिया हुंति ॥ ११९९ ॥ सुखशीलजने कृतिकर्म्म प्रशंसा च कर्म्मबन्धाय, यतः सोऽर्चितो वाढं प्रमत्तः स्यात् । ततो यानि यानि प्रमादस्थानानि तानि तानि उपबृंहितानि समर्थितानि ॥ ११९९ ॥ ' दंस ' दंसणनाणचरित्ते, तवविणये निच्चकालमुज्जुत्ता। एए उ वंदणिज्जा, जे जसकारी पवयणस्स ॥ १२००॥ 4 'उज्जुत्ता' उद्यमवन्तः, एते, तुशब्द एवार्थे ॥ १२०० ॥ ' कि ' किइकम्मं च पसंसा, संविग्गजणंमि निज्जरट्ठाए । जे जे विरईठाणा, ते ते उवबूहिया हुंति ॥ १२०१ ॥ विरतिस्थानानि विरतानां मुनीनां पुण्यस्थानानि ॥ १२०१ ॥ ' आय ' आयरिय उवज्झाए, पवति थेरे तहेव रायणिए । एएसिं किइकम्मं, कायवं निज्जरट्ठाए । १२०२ ॥ प्रवर्त्तकः, स्थविरः रत्नाधिको गणावच्छेदकः । एषां पञ्चानां लघुपर्यायाणामपि पर्याय ज्येष्ठैर्वन्दनं निर्जरार्थाय कर्त्तव्यं । अन्ये भणंति 'अण्णो वि जो तहाविओ रायणिओ सो वन्देयव्वो । रायणिओ नाम जो दंसणनाणचरणे सुट्ट पओ एतेसिं नन्नत्थ निअरट्टयाए विसेसओ नियोगो च कम्मखवणट्टयाए'। तत्र आचार्यादिव्याख्यायां क्षेपकगाथाः 'सुत्तत्थविऊ लकणजुत्तो, गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुको, अत्थं भासेइ आयरिओ, ॥ १ ॥ सूत्रार्थवित् सूत्रार्थज्ञाता, लक्षणानि ' पडिरूवो तेयस्सी'त्यादीनि तैर्युक्तः गच्छस्य मेढिभूतः स्तम्भभूतः गणस्य तत्या चिन्तया विप्रयुक्तः उपाध्यायादिषु सूत्रा For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy