SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति- दीपिका ॥ नित्यवासाद्यालम्बनसेविनोऽवन्याः ॥ ॥१८॥ सूत्रार्थो अहं भणामि । तथा बालो वृद्धोऽसहो वाहं मत्परिवारो वा । द्रव्यापत् दुर्लभमिदं द्रव्यं । क्षेत्रापल्लघुक्षेत्रं । कालापद् दुर्भिक्षादि, भावापद् ग्लानोऽहमित्यादीनि ॥ ११९४ ॥ ' आलं' । | आलंबणाण लोगो, भरिओ जीवस्सअजउकामस्स।जं जं पिच्छइ लोए, तंतं आलंबणं कुणइ १९९५ __ अयतितुकामस्य क्रियां प्रति यत्नमनिच्छतो जीवस्य लोक आलम्बनानां गणैभृतोऽस्ति । स तु लोके यन्नित्यवासादि प्रेक्षते तत्तदालम्बनं करोति ॥ ११९५ ॥'जेज' जे जत्थ जया जइया, बहुस्सुया चरणकरणपन्भट्ठा।जंते समायरंती, आलंबण मंदसड्ढाणं ॥११९६॥ ___ ये पार्श्वस्थादयः यत्र ग्रामादौ यदा सुषमदुःषमादौ यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणप्रभ्रष्टा मथुरायां मंगुवत् । | यत्ते समाचरन्ति तदालम्बनं मन्दश्रद्धानां स्यात् , यथा बहुश्रुतश्चेदेवं कुरुते तदेत्थमेव धर्म इति ॥ ११९६ ॥ 'जेज' | जे जत्थ जया जइया, बहुस्सुया चरणकरणसंपन्ना। जंते समायरंती,आलंबण मंदसड्ढाणं ॥११९७॥ ___ स्पष्टार्था ॥ ११९७ ॥ ' गतं प्रासङ्गिक, तस्मात् पञ्च न वन्द्या इति स्थितं तच्च निगमयति ‘दंस' दंसणनाणचरित्ते, तवविणये निच्चकालपासत्था । एए अवंदणिज्जा, जे जसघाई पवयणस्स ॥११९८॥ दर्शनज्ञानेतिव्यत्ययः प्राकतत्वात्ततो ज्ञानदर्शनचारित्रेषु नित्यकालं पार्श्वस्थाः, नित्यकालग्रहणादित्वरकालं ज्ञानादिप्रमादेऽपि साधव एवेति वन्द्याः, ये प्रवचनस्य यशोघातिनः ॥ ११९८ ॥ एतद्वन्दने दोषाः 'किइ' ॥१८॥ Jan Education Inter For Private & Personal Use Only LG ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy