SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति- दीपिका ॥ ॥ १७॥ आलम्ब अनिकापुत्रं आलम्बनतया व्युपदिशन्ति ॥ ११९० ।। कथं ' अनि' नित्यवासाअनियपुत्तायरिओ, भत्तं पाणं च पुप्फचूलाए। उवणीयं भुंजतो, तेणेव भवेण अंतगडो ॥१०॥ दिसेविनः | पुष्पचूलासाध्या उपनीतं आनीतं भुजानस्तस्मिन्नेव भवे संसारान्तकृजातः, अन्यकर्तृकी गाथा ॥ १ ॥ 'गय' नानि ॥ गयसीसगणं ओमे, भिकायरियाअपचलं थेरं। न गणंति सहावि सढा, अजियलाहं गवसंता ।११९१। ____ अवमे गतशिष्यगणं भिक्षाचर्यायामप्रत्यलमक्षम स्थविरं न गणयन्ति सहाः क्षमा अपि शठा आर्यिकालाभं गवेषयन्तः। ॥ ११९१ ॥ ' भत्तं' भत्तं वापाणं वा, भुत्तूणं लावलवियमविसुद्धं । तो अवजपडिच्छन्ना, उदायणरिसिं ववइसति ॥११९२॥ | 'लावलवियं' ति लौल्योपेतं अशुद्धं विकृत्यादिमिश्रं तथा च निःकारणे प्रतिषिद्ध एव विकृतिपरिभोगः । उक्तं च | 'विगई विगईभीओ, विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ' । विगतेढुंगते तो यः | साधुर्विकृति क्षीरादिकं विकृतिगतं क्षीरान्नादि च मुते । विकृतिविकृतिस्वभावा विकारजननस्वभावा स्यात्ततो विकृतिबलात्तं विगति नयति । ततो लोल्याद्विकृति गृह्णन्तः केनापि चोदिता अवद्यप्रतिच्छन्नाः पापप्रच्छादिता उदायनर्षि व्युपदिशन्त्यालम्बनतया । ११९२ ॥ 'सीय' सीयललुकाणुचियं,वएसु विगईगयेण जावित। हट्ठाविभणंति सढा,किमासी उदायणो न मुणी?११९३ 11॥ १७ ॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy