________________
आवश्यक
नियुक्ति- दीपिका ॥ ॥ १७॥
आलम्ब
अनिकापुत्रं आलम्बनतया व्युपदिशन्ति ॥ ११९० ।। कथं ' अनि'
नित्यवासाअनियपुत्तायरिओ, भत्तं पाणं च पुप्फचूलाए। उवणीयं भुंजतो, तेणेव भवेण अंतगडो ॥१०॥ दिसेविनः | पुष्पचूलासाध्या उपनीतं आनीतं भुजानस्तस्मिन्नेव भवे संसारान्तकृजातः, अन्यकर्तृकी गाथा ॥ १ ॥ 'गय'
नानि ॥ गयसीसगणं ओमे, भिकायरियाअपचलं थेरं। न गणंति सहावि सढा, अजियलाहं गवसंता ।११९१। ____ अवमे गतशिष्यगणं भिक्षाचर्यायामप्रत्यलमक्षम स्थविरं न गणयन्ति सहाः क्षमा अपि शठा आर्यिकालाभं गवेषयन्तः। ॥ ११९१ ॥ ' भत्तं'
भत्तं वापाणं वा, भुत्तूणं लावलवियमविसुद्धं । तो अवजपडिच्छन्ना, उदायणरिसिं ववइसति ॥११९२॥ | 'लावलवियं' ति लौल्योपेतं अशुद्धं विकृत्यादिमिश्रं तथा च निःकारणे प्रतिषिद्ध एव विकृतिपरिभोगः । उक्तं च | 'विगई विगईभीओ, विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला नेइ' । विगतेढुंगते तो यः | साधुर्विकृति क्षीरादिकं विकृतिगतं क्षीरान्नादि च मुते । विकृतिविकृतिस्वभावा विकारजननस्वभावा स्यात्ततो विकृतिबलात्तं विगति नयति । ततो लोल्याद्विकृति गृह्णन्तः केनापि चोदिता अवद्यप्रतिच्छन्नाः पापप्रच्छादिता उदायनर्षि व्युपदिशन्त्यालम्बनतया । ११९२ ॥ 'सीय' सीयललुकाणुचियं,वएसु विगईगयेण जावित। हट्ठाविभणंति सढा,किमासी उदायणो न मुणी?११९३ 11॥ १७ ॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org