SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अवमे शिष्यानां प्रवासं विदेशगमनं, अप्रतिबन्धं निर्ममत्वं, अजङ्गमत्वं वृद्धत्वं, चशब्दात् क्षेत्रस्य नवभागकरणं च । इदमालम्बनजालं न गणयन्ति न प्रेक्षयन्ते किन्तु नित्यवासिन एकक्षेत्रे वासं गणयन्ति ॥ ११८६ ॥ ' चेइ' चेइयकुलगणसंघे, अन्नं वा किंचि काउ निस्साणं ।अहवावि अजवयरं, तो सेवंती अकरणिजं ॥११८७॥ ___ चैत्यकुलगणसङ्घान् अन्यदपि किश्चिदपुष्टालम्बनं निश्रां कृत्वा यथा नान्यः कोऽपि चैत्यशुश्रुपकोऽतोऽस्माभिरादृतमित्यादि । अथवा आर्यवज्रं निश्रीकृत्य ततोऽकरणीयमसंयम सेवन्ते ॥ ११८७ ।। वदंति ' चेइ | चेइयपूया किं वयरसामिणा मुणिय पुत्वसारेणं । न कया पुरियाइ ? तओ मुकंग सावि साहणं ।११८८।। ___ मुणितं ज्ञातं पूर्वसारं येन पुर्याख्यनगर्यां चैत्यपूजा किं न कृता । ततः सापि साधूनां मोक्षाङ्गं ॥ ११८८ ॥ ओहा' | ओहावणं परेसिं, सतित्थउब्भावणं च वच्छल्लं । न गणंति गणेमाणा, पुव्वुच्चियपुप्फमहिमं च।११८९।। ते अपभ्राजनां लाञ्छनं परेषां शाक्यादीनां स्वतीर्थस्योद्भावनां प्रभावनां श्रावकाणां वात्सल्यं च न गणयन्त्यालम्बनानि गणयन्तः सन्तः । तथा पूर्वावचितैः पूर्व चुण्टितैहुताशनगृहे धृपेनाचित्तीकृतैश्च पुष्पैमहिमानं पूजां च न गणयन्ति ॥ ११८९ ॥ ' अजि' । अज्जियलाभे गिद्धा, सएण लाभेण जे असंतुट्ठा।भिस्कायरियाभग्गा, अन्नियपुत्तं ववइसति ॥११९०॥ आर्जिका: साध्व्यस्ताभिरानीतस्य लाभे गृद्धा लोलुपाः, स्वेन लाभेन येऽसन्तुष्टा भिक्षाचर्यायां गमने आलस्याद्भग्ना For Private & Personal Use Only Jain Education in www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy