SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तिदीपिका ॥ ॥ १६ ॥ Jain Education Int वासाद्यपि सेवते, तत आह 'जे ज ' जे जत्थ जया भग्गा ओगासं ते परं अविंदंता । गंतुं तत्थऽचयंता, इमं पहाणंति घोसंति ॥११८२॥ ये शीतलविहारिणो यत्रानित्यवासादौ यदा भग्ना निर्विण्णास्ते परं अन्यदवकाशं अविन्दन्तोऽलभमाना मूढा अनित्यवासादि सन्मार्गादि गन्तुमशक्तुवन्त इदं अस्मदाहतं नित्यवासादि प्रधानं इति घोषयन्ति ।। ११८२ ॥ तथा 'नीया नीयावासविहारं, चेइयभत्तिं च अजियालाभं । विगईसु य पडिबंधं, निद्दोसं चोइया बिंति ॥ ११८३॥ ते च परैनोंदिताः सन्तो नित्यवासेन विहारं नित्यवासकल्पं, चैत्यभक्ति बिंबपूजामार्थिकालाभं, विकृतिषु प्रतिबन्धं आसङ्गं निर्दोषमिति ब्रुवते ।। ११८७ ॥ तथाहि ' जाहे ' जाहेवि य परितंता, गामागरनगरपट्टणमडंता । तो केइ नीयवासी, संगमथेरं ववइति ॥११८४ ॥ यदाऽपि ग्रामाकरनगरपतनाद्यटन्तः परितान्ताः श्रान्ताः, ततः केऽपि नित्यवासिनः सङ्गमस्थविरं सङ्गमाख्यं स्थविरं वृद्धं उदाहरणतया व्युपदिशन्ति भाषन्ते ।। ११८४ ॥ कथं ' संग ' ܕ संगमथेरायरिओ, सुहु तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं, नीयावासे पवत्तो उ ॥ ११८५ ॥ सङ्गमः स्थविर आचार्यः सुष्ठु तपस्वी गीतार्थो गुणं दोषं च प्रेक्ष्य नित्यवासं प्रपन्नः ॥ ११८५ ॥ ' ओमे ' ओमे सीसपवासं, अप्पाडेबंधं अजंगमत्तं च । न गणंति एगखित्ते, गणंति वासं निययवासी । ११८६ | For Private & Personal Use Only नित्यवासा दिसेविनः आलम्ब नानि ॥ ॥ १६ ॥ www.jainelibrary.org.
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy