________________
आवश्यकनिर्युक्तिदीपिका ॥
॥ १६ ॥
Jain Education Int
वासाद्यपि सेवते, तत आह 'जे ज '
जे जत्थ जया भग्गा ओगासं ते परं अविंदंता । गंतुं तत्थऽचयंता, इमं पहाणंति घोसंति ॥११८२॥ ये शीतलविहारिणो यत्रानित्यवासादौ यदा भग्ना निर्विण्णास्ते परं अन्यदवकाशं अविन्दन्तोऽलभमाना मूढा अनित्यवासादि सन्मार्गादि गन्तुमशक्तुवन्त इदं अस्मदाहतं नित्यवासादि प्रधानं इति घोषयन्ति ।। ११८२ ॥ तथा 'नीया नीयावासविहारं, चेइयभत्तिं च अजियालाभं । विगईसु य पडिबंधं, निद्दोसं चोइया बिंति ॥ ११८३॥
ते च परैनोंदिताः सन्तो नित्यवासेन विहारं नित्यवासकल्पं, चैत्यभक्ति बिंबपूजामार्थिकालाभं, विकृतिषु प्रतिबन्धं आसङ्गं निर्दोषमिति ब्रुवते ।। ११८७ ॥ तथाहि ' जाहे '
जाहेवि य परितंता, गामागरनगरपट्टणमडंता । तो केइ नीयवासी, संगमथेरं ववइति ॥११८४ ॥
यदाऽपि ग्रामाकरनगरपतनाद्यटन्तः परितान्ताः श्रान्ताः, ततः केऽपि नित्यवासिनः सङ्गमस्थविरं सङ्गमाख्यं स्थविरं वृद्धं उदाहरणतया व्युपदिशन्ति भाषन्ते ।। ११८४ ॥ कथं ' संग '
ܕ
संगमथेरायरिओ, सुहु तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं, नीयावासे पवत्तो उ ॥ ११८५ ॥ सङ्गमः स्थविर आचार्यः सुष्ठु तपस्वी गीतार्थो गुणं दोषं च प्रेक्ष्य नित्यवासं प्रपन्नः ॥ ११८५ ॥ ' ओमे ' ओमे सीसपवासं, अप्पाडेबंधं अजंगमत्तं च । न गणंति एगखित्ते, गणंति वासं निययवासी । ११८६ |
For Private & Personal Use Only
नित्यवासा
दिसेविनः
आलम्ब
नानि ॥
॥ १६ ॥
www.jainelibrary.org.