________________
आवश्यक
नियुक्तिदीपिका
| र्णफल
न्यं ? आ० ' जम्हा'
ज्ञानदर्शनजम्हा दंसणनाणा, संपुण्णफलं न दिति पत्तेयं । चारित्तजुयादिति उ, विसिस्सए तेण चारित्तं ॥११७५ चारित्रत्रय___ यस्माद्दर्शनज्ञाने प्रत्येकं इति केवले सर्पूणफलं न दत्तः, चारित्रयुक्त तु दत्तस्तेन चारित्रं विशिष्यते ॥ ११७५ ॥ योगे संपूनन्वेवं सारं चारित्रं किन्तु ' उज्ज' उज्जममाणस्स गुणा, जह हुँति ससत्तिओ तवसुएसुं। एमेव जहासत्ती,संजममाणे कहं न गुणा?॥११७६ | सिद्धिः॥
यथा तपश्रुतयोर्विषये स्वशक्त्योद्यच्छतो गुणाः स्युन दोषाः, एवमेव यथाशक्त्या संयमयति संयम कुर्वति कथं न गुणाः । अयं भावः यथा साधुः शक्तयपेक्ष्यं तपः कुरुते श्रुतं चाधीते, एवं संयमेऽपि महाव्रतानि यथाशक्त्या पालयतु न चैतन्मन्यतेऽल्पे पि महाव्रताऽपालने दोषोक्तेः ।। ११७६ ॥ आचार्यः 'अणि ' अणिगृहंतो विरियं, न विराहेइ चरणं तवसुएसुं।जइ संजमेऽवि विरियं,न निगूहिजा न हाविजा॥११७७। ___ तपाश्रुतयोः वीर्यमनिगृहन् प्रकटयन् चरणं न विराधयेत् । षट्कायरक्षादिरूपे संयमेऽपि वीर्य मायया न निगृहेत् तदा चरणं न हापयेत् न खण्डयेत् । शक्तौ सत्यां चेत् सावद्यं सेवते तदा दोषोऽन्यथा तु गुणः ॥ ११७७ ।। 'संज'
संजमजोएसु सया, जे पुण संतविरियावि सीयंति । कह ते विसुद्धचरणा, बाहिरकरणालसा हुंति? - ये पुनः सद्वीर्या विद्यमानवीर्या अपि संयमयोगेषु षट्कायरक्षाव्यापारेषु विषीदन्ति नोत्सहन्ते ते बाह्यकरणे प्रतिक्रमणादौ ॥ १५॥
Jain Education inte!
For Private & Personal use only
|www.jainelibrary.org