SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जिणवयणबाहिरा, भावणाहिं उबट्टणं अयाणंता।नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ॥११७१ । ___ जिनवचनबाह्या ज्ञानादिनयवन्तो ' भावणाहि 'न्ति ज्ञानदर्शनभावनाभ्यां मोक्षमिच्छन्तीति वाक्यशेषः । नारकादिभ्यो यथा जीवः सिद्ध्यति तथोद्वर्तनामजानानाः, अयं भावः-नारकतिर्यग्भ्यो ज्ञानदर्शनवद्भय एकेन्द्रियेभ्यस्त्वज्ञानिभ्य उद्धृत्य नृत्वं प्राप्य चरणेन सिद्ध्यति । ततो रत्नत्रयमेव मुक्त्यै नत्वेकैकं ॥ ११७१ ॥ ' सुदु'... सुट्ठवि सम्मदिट्ठी, न सिज्झई चरणकरणपरिहीणो।जंचेव सिद्धिमूलं, मूढो तं चेव नासेइ ॥११७२।। || al सुष्ठु अपि अतिशयेनापि सम्यग्दृष्टिश्चरणकरणपरिहीणः सम्यक्त्वमेव समर्थयन् न सिद्ध्यति । यदेव सिद्धिमूलं सम्यक्त्वं N मूढ एकान्तवादेन तदेव नाशयति ॥ ११७२ ॥ 'दंस' वा सणपरको सावय, चरित्तभट्टे य मंदधम्मे यादसणचरित्तपरको, समणे परलोगकंखिम्मि॥११७३॥ || दर्शनपक्षः श्रावकेऽविरतसम्यग्दृष्टौ, चारित्रभ्रष्टे इत्युक्ते चारित्रे मन्दधर्मे पार्श्वस्थादौ च घटते । दर्शनचारित्रपक्षः परलोककासिणि श्रमणे स्यात् । दर्शनग्रहणेन ज्ञानमपि ज्ञेयं ।।११७३॥ चो० एवं चेच्चारित्रं वरं तदलं ज्ञानदर्शनाभ्यां । आचा० 'पारं' । पारंपरप्पसिद्धी,दसणनाणोहिं होड चरणस्स। पारंपरप्पसिद्धी, जह होइ तहऽन्नपाणाणं ॥११७४।। ____पारम्पर्येण क्रमेण दर्शनज्ञानाभ्यां चरणस्य प्रकृष्टा सिद्धिः स्यात् । यथान्नपानानां पारम्पर्यात्प्रसिद्धिः स्यात्तथा लोकेऽपि प्रतीता । तथा चान्नार्थी स्थालीन्धनाद्यपि लाति पानार्थी द्राक्षाद्यप्यतस्त्रयं धाय ॥ ११७४ ।। यद्येवं तर्हि चरणस्य किं प्राधा For Private & Personal Use Only www.jainelibrary.org Jan Education
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy