________________
Jain Education Inte
सम्यक्त्वं ज्ञानस्य हेतुः स्यात् ।। ११६४ || ' नाणस्स जइवि हेऊ, सविसयनिययं तहावि सम्मतं । तम्हा फलसंपत्ती, न जुञ्जए ना परके व ' ॥ १ ॥ ज्ञानस्य यद्यपि हेतुः सम्यक्त्वं यद्यपीत्यपिशब्दोऽभ्युपगमे । यद्यपि तच्चतो हेतुरेव न स्यात्, द्वयोरपि विशिष्टक्षयोपशमजत्वात् तथाप्यभ्युपगम्य ब्रूमः । स्वविषये तवरुचौ नियतं सम्यक्त्वं । परं तस्मादर्शनात् फलं मोक्षस्तत्सम्प्राप्तिर्ज्ञाननयपक्षे इवात्रापि न युज्यते १ । 'जह तिरक रुईवि नरो, गंतुं देसंतरं नयविहूणो । पावेइ न तं देसं नयजुत्तो चैव पाउणह' || २ || देशान्तरं गन्तुं तीक्ष्णरूचिरपि ज्ञानगतिक्रियारूपनयद्वयहीनस्तद्देशं न प्राप्नोति, नययुक्तश्चैव प्राप्नोति २ । ' इय नाणचरणहीणो, सम्मदिट्ठीवि मुरकदेसं तु । पाउणइ नेय नाणाइ-संजुओ चैव पाउणइ ' ॥ ३ ॥ इदं गाथात्रयमन्यकर्तृकं । ' धम्म '
धम्मनियत्तमईया, परलोगपरम्मुहा विसयगिद्धा । चरणकरणे असत्ता, सेणियरायं ववइसंति॥११६५॥ चारित्रधर्म्मान्निवृत्तमतयः, परलोको मुक्तिः तस्यां पराङ्मुखाः । विषयेषु गृद्धावरण करणेऽशक्ताः । श्रेणिकराजं व्युपदिशन्त्यालम्बनविषयं कुर्व्वन्ति ॥ १९६५ ॥ यथा 'ण से '
सेणिओ आसि तया बहुस्सुओ, न यावि पन्नत्तिधरो न वायगो । सो आगमिस्साइ जिणो भविस्सइ, समिरक पन्नाइ वरं खुदंसणं ॥ ११६६ ॥ श्रेणिस्तदा बहुश्रुतो नासीन्न चापि प्रज्ञप्तिधरो भगवत्यङ्गवेत्ता, न वाचकः न पूर्वधरः । स आगमिष्यति काले
For Private & Personal Use Only
www.jainelibrary.org