________________
आवश्यकनियुक्तिदीपिका॥
॥१३॥
आद्याचं स्पष्टं। तादृशा व्यापनदर्शना विनष्टसम्यक्त्वाद्रष्टुं हुर्निश्चये न लभ्या न योग्याः ॥११६०॥ अथ दर्शननयः 'जह' दर्शननयजह णाणेणं न विना, चरणं नादंसणिस्स इय नाणं। न य दंसणं न भावो, तेन र दिहि पणिवयामो॥११६१/| विचारः॥ | यथा ज्ञानेन विना चरणं न, एवमदर्शनस्यासम्यक्त्वस्य ज्ञानं न । न च वाच्यं दर्शनं भावो भावलिङ्गं न किन्तु भाव | एव । तेन दर्शनिनं सम्यक्त्ववन्तं प्रणिपतामः नमामः ॥ ११६१ ॥ सम्यक्त्वज्ञानयोः समं भावान्न कस्याप्याधिक्यमिति न वाच्यं, यतः 'जुग' जुगवंपि समुप्पन्नं, सम्मत्तं अहिगमं विसोहेइ । जह कायगमंजणाई,जलदिट्ठीओ विसोहंति ॥११६२॥
युगपत् समकालं ज्ञानेन सह सम्यक्त्वमुत्पन्नमप्यधिगमं ज्ञानं विशोधयति। यथा कतकांजने जलदृष्टी विशोधयतस्तत्र कतकवृक्षफलं मलिनं जलं, अञ्जनं तु दृष्टिं ॥ ११६२ ॥ 'जह' जह २ सुज्झइसलिलं, तह २ रूवाइं पासई दिट्ठी। इय जह जह तत्तरूई,तह तह तत्तागमो होइ॥११६३ ॥ ___ यथा यथा सलिलं शुद्धयति निर्मलीस्यात् तथा तथा द्रष्टा वीक्षको जले रूपाणि पश्यति, तत्त्वरुचिः सम्यक्त्वरूपा । तथा तथा तत्वागमो ज्ञानं स्यात् ॥ ११६३ ॥ किश्च 'कार' कारणकजविभागो, दीवपगासाण जुगवजम्मेवि। जुगवुप्पन्नपि तहा, हेऊ नाणस्स सम्मत्तं ॥११६४॥ यथा दीपप्रकाशयोयुगपजन्मेऽपि कारणकार्यविभागोऽस्ति । कारणं दीपः, कार्य प्रकाशः। तथा युगपदुत्पन्नमपि
॥१३॥
Jain Education Intel
For Private & Personal Use Only
|www.jainelibrary.org