________________
जनेषु मृक इव शब्दरहितं कुर्वन् तिष्ठति १६ ॥ ११ ॥'अंगलिममहाओवि य, चालंतो तहय कुणइ उस्सग्गं । आलावगगणणट्ठा, संठवणत्थं च जोगाणं ।। १२ ।। अङ्गुली भ्रवौ च चालयन् स्यात्तथा वोत्सर्ग कुर्यात , किमर्थ ? आलापकगणनाथ योगानां मनोवाकायानां संस्थापनार्थ वा १७ ॥ १२ ॥ 'काउस्सग्गंमि ठिओ, सुरा जहा बुडबुडेइ अवत्तं । अणुपेहंतो तह, वानरुव चालेइ ओट्टपुडे' ॥ १३ ॥ कायोत्सर्गे स्थितो बुडबुडायते यथाऽऽम्ला सुराऽव्यक्तं बुडबुडायते १८ । यथा वानरोऽनुप्रेक्षमाणश्चितयन् ओष्ठपुटौ चालयत्येवं वानरवदनुप्रेक्षमाण उद्योतकरं चिन्तयनोष्ठौ चालयेत्, एप प्रेक्षादोषः १९॥ १३ ।। एए काउस्सग्गं, कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियवा जिणपडिकुट्ठत्तिकाऊणं'
॥ १४ ॥ एते दोषा जिनैः प्रतिष्टा निषिद्धा इतिकृत्वा कायोत्सर्ग कुर्वाणेन विबुधेन सम्यक् परिहार्याः ॥ १४ ॥ उक्तं | दोषद्वारं ९ । अथ कस्येति द्वारं १०-' वासी वासीचंदणकप्पो, जो मरणे जीविए य समसण्णो। देहे य अपडिबद्धो, काउस्सग्गो हवइ तस्स ॥१५४३॥
वासी काष्टघटनशस्त्रं तेन तक्षणे तथा चन्दनेन विलेपनेऽपि कल्पः सम एव माध्यस्थेन, एवं परं प्रति समता । यो मरणे जीवितेऽपि समसंज्ञः समबुद्धिः एवं स्वस्मिन समता । देहे चाप्रतिबद्धश्चशब्दादपकरणादौ च । तस्य कायोत्सर्गों यथोक्तफल: स्यात् ।। १५४३ ॥ तथा 'तिवि' । | तिविहाणुवसग्गाणं, दिवाणं माणुसाण तिरियाणं।सम्ममहियासणाए,काउस्सग्गोहवइ सुद्धो॥१५४४॥
त्रिविधानां उपसर्गाणां दिव्यानां व्यन्तरादिकृतानां मानुषाणां म्लेच्छानां तैरश्चानां सिंहादिकृतानां सम्यग माध्य
अथ कस्येति द्वारा निषिद्धा इतिकृत्वा कारण दोसा उ । सम्म
Jain Education Intel
For Private & Personal Use Only
Sww.jainelibrary.org