________________
आवश्यक- रिय अहव मेलविउं' ॥४॥ यथा कुलवधूरवनतोत्तमाङ्गा स्यात्तथा वधूवदवनामितोतमाङ्गः कायोत्सर्गे तिष्ठति ६ । निगडित कायोत्सनियुक्ति-IN इव चरणौ विस्तार्याथवा मेलयित्वा वोत्सर्ग करोति ७ ॥ ४ ॥' काऊण चोलपटुं, अविधीए नाभिमंडलस्सुवरि । हिट्ठा य ||ध्ययने दीपिका जाणुमित्तं, चिट्ठई लंबुत्तरुस्सग्गं' ॥५॥ चोलपट्टे अविधिना नाभिमण्डलस्योधं कृत्वाऽधस्तान्जानुमात्र तिष्ठति । कायोत्सर्गे कायोत्सर्ग
एष लम्बोत्तरदोषः ८॥५॥ ' अच्छाईऊण य थणे, चोलगपट्टेण ठाइ उस्सग्गं । दंसाहरक्खणट्ठा, अहवा अन्नाणदोसेणं' दोषाः॥ ॥१९६॥
॥ ६ ॥ स्तनौ चोलपट्टेनाच्छाद्योत्सर्ग तिष्ठति, कुतः १ दंशादिरक्षार्थ अज्ञानदोषेण ९ ॥ ६ ॥ ' मेलित्तु पण्हियाओ, चलणे वित्थारिऊण बाहिरओ। ठाउस्सग्गं एसो, बाहिरउद्धी मुणेयवो' ॥ ७ ॥ पाणी मेलयित्वा चरणौ अग्रं विस्तार्य उत्सर्ग करोति । एष बाह्योद्धिदोषो ज्ञातव्यः ॥७॥' अंगुट्टे मेलविउं, वित्थारिय पण्हियाओ वाहिं तु । ठाउस्सग्गं एसो, भणिओ अभितरुद्धित्ति ॥ ८॥ अङ्गुष्ठौ मेलयित्वा पाणी पश्चाद्विस्तार्योत्सर्ग तिष्ठत्येषोऽभ्यन्तरोद्धिदोषः १०॥ ८ ॥ कप्पं वा पट्ट वा, पाइणिउं संजइब उस्सगं । ठाइ य खलिणं व जहा स्यहरणं अग्गओ काउं' ॥९॥ कल्पं चोलपट्ट वा प्रावृत्य संयतीवोत्सर्ग तिष्ठति संयतीदोषः ११ । खलिनं कविकं यथाग्रतः क्रियते तथा रजोहरणं अग्रतः कृत्वोत्सर्गकृतौ खलिनदोषः १२ ॥९॥'भामेइ तहा दिढेि, चलचित्तो वायसुव्व उस्सग्गे । छप्पइआण भएणं, कुणई अ पढें कविढं च' ॥ १० ॥ यथा वायसो दृष्टिं भ्रामयति तथा वायस इव चलचित्तो दृष्टिं भ्रामयतीति वायसदोषः १३ । षट्पदिकानां भयेन चोलपट्ट कपित्थमिव करोति १४ ॥१०॥ सीसं पकंपमाणो, जक्खाइट्ठव कुणइ उस्सग्गं । मूयत्व हुअहुअंतो, तहेव छिजंतमाईसु' ॥११॥ यक्षाविष्टो यक्षग्रस्त इव शीर्ष प्रकम्पमान उत्सर्ग करोति १५। 'छिजंतमाईसु' छिन्दनादिकुर्वत्सु ॥१९६॥
Jain Education Inter
For Private & Personal use only
Mww.jainelibrary.org