________________
ममतया देहो येन ईदृग् सन् कायोत्सर्ग कुर्यात् ॥ १५४० ॥ गतं विधिद्वारं ८ । अथ दोषा:-'घोड ' ' सीसु'
घोडग लयाइ खंभे, कुड्डे माले असवरि वहुनियले। लंबुत्तर थण उद्धी, संजय खलि[णे य]वायसकवितु॥ | सीसुक्कंपिय सूई, अंगुलिभमुहा य वारुणी पेहा । नाहीकरयलकुप्पर, उस्सारिय पारियमि थुई ॥१५४२॥ ___घोटकदोषः १, लतादोषः २, स्तम्भकुड्यदोषः ३, एवं मालदोषः ४, शबरी ५, वधू ६, निगड ७, लम्बोत्तर ८, स्तन | ९, उद्धि १०, संयती ११, खलिन १२, वायस १३, कपित्थ १४, शीर्षकम्प १५, मूक १६, अङ्गुलिभ्रू १७, वारुणी १८, प्रेक्षा १९ दोषाः कायोत्सर्गे ज्ञेयाः। नामेरधश्चोलः कार्यः, करतले अधःकार्य कूपरेण चोलो धार्यः । हस्तयोरुत्सारितयोसर्वीकृतयोर्नमस्कारेण पारिते उत्सर्गे स्तुतिर्जिनानां भण्यते ॥ १५४१-४२॥ दोषव्याख्यागाथा वृश्यव्याख्याता:'आसोच विसमपायं, गायं ठावित्तु ठाइ उस्सग्गे । कंपइ काउस्सग्गे, लयव खरपवणसंगणं' ।। १ ।। अश्व इव विषमं पादं आकुश्चय सङ्कोच्योत्सर्ग तिष्ठन्ति १ । कायोत्सर्गे खरपवनसङ्गेन लतेव कम्पते २ ॥१॥ 'खंभे वा कुद्दे वा, अवठंभिय ठाइ काउस्सगं तु । माले य उत्तमंगं, अवठंभिय ठाइ उस्सग्गं' ॥२॥ स्तम्मे कुड्ये वाऽवष्टभ्य कायोत्सर्गे तिष्ठति ३ । माले ऊर्ध्व लगयित्वोत्तमाकं शिर उत्सर्गे तिष्ठति ४ ॥२॥ 'सबरी वसणविरहिया, करेहि सागारियं जह ठवेइ । ठइऊण गुज्झदेसं, करेहि तो कुणइ उस्सग्गं'॥३॥ शबरी वस्त्ररहिता कराभ्यां सागारिकं गुह्यं स्थगयति इति गुह्यदेशे करौ स्थापयित्वोत्सर्ग करोति ५ ॥३॥' अवणामिउत्तमंगो, काउस्सग्गं जहा कुलबहुन्छ । नियलियओविव चलणे, वित्था
Jain Education Intel
For Private & Personal use only
W
ww.jainelibrary.org