________________
बावश्यक | तरुणो बलवं तरुणो अ,दुब्बलो थेरओ बलसमिद्धो।थेरो अबलो चउसुवि,भंगेसु जहाबलं ठाई ॥१५३७॥ कायोत्सनियुक्ति
___ तरुणो बलवान् १, तरुणो दुर्बलः २, स्थविरो बलसमृद्धः ३, स्थविरोऽवलश्च ४ । चतुर्वपि भङ्गेषु यथावलं यथाशक्त्यो- गोध्ययने दीपिका ॥ सर्गे तिष्ठति न तु गर्वात् । यतः शिशोरपि गर्वादृद्धतुल्यं उत्सर्ग कुर्वतोऽबलतया ग्लानत्वं जायते ॥ १५३७ ॥ गतम-16
विधि॥१९५॥ शठद्वारं ७ । अथ शठः-' पय'
द्वारम् ॥ पयलायइ पडिपुच्छइ, कंटयवियारपासवणधम्मे । नियडी गेलन्नं वा, करेइ कूडं हवइ एयं ॥१५३८॥
कायोत्सर्गकाले मायया प्रचलायते निद्राति, प्रतिपृच्छति सूत्रमर्थ वा, कंटकमपनयेत, तथा विचाराय पुरीपोत्सर्गाय याति । प्रश्रवणं मूत्रं तनुते, धर्म कथयति । निकृत्या मायया ग्लानत्वं स्वस्य करोति । एवं कूटं अनुष्ठानं भवति ॥१५३८॥ गतं शठद्वारं । अथ विधिः-' पुवं' पुवं ठंति य गुरुणो, गुरुणा उस्सारियंमि पारेति। ठायंति सविसेस, तरुणा उ अनुणविरिया उ॥१५३९॥ ___ गुरोः पूर्व कायोत्सर्ग तिष्ठन्ति । गुरुणोत्सर्गे पारिते पारयन्ति । तरुणा अन्योन्यवीर्यान्मिथो बलविशेषाः सविशेष al कायोत्सर्ग कुर्वन्ति ॥ १५३९ ।। ' चउ' चउरंगुल मुहपत्ती, उज्जूए डब्बहत्थ रयहरणं । वोसट्टचत्तदेहो, काउस्सगं करिजाहि ॥१५४०॥ चतुरडलानि पदोरन्तरं कार्य । मुखपोतिः ऋजौ दक्षिणहस्ते, वामे हस्ते रजोहरणं । व्युत्सृष्टः परीषहसहतया त्यक्तोऽ
॥१९॥
Jain Education Inter
For Private & Personal Use Only
Alww.jainelibrary.org