SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ बावश्यक | तरुणो बलवं तरुणो अ,दुब्बलो थेरओ बलसमिद्धो।थेरो अबलो चउसुवि,भंगेसु जहाबलं ठाई ॥१५३७॥ कायोत्सनियुक्ति ___ तरुणो बलवान् १, तरुणो दुर्बलः २, स्थविरो बलसमृद्धः ३, स्थविरोऽवलश्च ४ । चतुर्वपि भङ्गेषु यथावलं यथाशक्त्यो- गोध्ययने दीपिका ॥ सर्गे तिष्ठति न तु गर्वात् । यतः शिशोरपि गर्वादृद्धतुल्यं उत्सर्ग कुर्वतोऽबलतया ग्लानत्वं जायते ॥ १५३७ ॥ गतम-16 विधि॥१९५॥ शठद्वारं ७ । अथ शठः-' पय' द्वारम् ॥ पयलायइ पडिपुच्छइ, कंटयवियारपासवणधम्मे । नियडी गेलन्नं वा, करेइ कूडं हवइ एयं ॥१५३८॥ कायोत्सर्गकाले मायया प्रचलायते निद्राति, प्रतिपृच्छति सूत्रमर्थ वा, कंटकमपनयेत, तथा विचाराय पुरीपोत्सर्गाय याति । प्रश्रवणं मूत्रं तनुते, धर्म कथयति । निकृत्या मायया ग्लानत्वं स्वस्य करोति । एवं कूटं अनुष्ठानं भवति ॥१५३८॥ गतं शठद्वारं । अथ विधिः-' पुवं' पुवं ठंति य गुरुणो, गुरुणा उस्सारियंमि पारेति। ठायंति सविसेस, तरुणा उ अनुणविरिया उ॥१५३९॥ ___ गुरोः पूर्व कायोत्सर्ग तिष्ठन्ति । गुरुणोत्सर्गे पारिते पारयन्ति । तरुणा अन्योन्यवीर्यान्मिथो बलविशेषाः सविशेष al कायोत्सर्ग कुर्वन्ति ॥ १५३९ ।। ' चउ' चउरंगुल मुहपत्ती, उज्जूए डब्बहत्थ रयहरणं । वोसट्टचत्तदेहो, काउस्सगं करिजाहि ॥१५४०॥ चतुरडलानि पदोरन्तरं कार्य । मुखपोतिः ऋजौ दक्षिणहस्ते, वामे हस्ते रजोहरणं । व्युत्सृष्टः परीषहसहतया त्यक्तोऽ ॥१९॥ Jain Education Inter For Private & Personal Use Only Alww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy