________________
समभूमेवि अइभरो, उज्जाणे किमुअ कूडवाहिस्स ?। अइभारेणं भजइ, तुत्तयघाएहि अमरालो॥२३९॥ ___समभुव्यपि अतिभरः सन् दुष्टगौर्न याति, किमुत उद्याने ऊर्ध्व याने टीवकादौ कूटवाहिनो गोः कथ्यते ? यतो । चक्रवाही गौरतिभारेण भज्यते तस्यैवातिभारो जायते । तोत्रकघातैः प्रतोदधातैश्चोद्यमानो मरालो गलिगौस्तुद्यति ॥ २३९ ॥ | 'एमे''माया' एमेव बलसमग्गो, न कुणइ मायाइ सम्ममुस्सग्गं । मायावडिअं कम्मं, पावइ उस्सग्गकेसं च ॥१॥प्र० मायाए उस्सग्गं, सेसंचतवं अकुचओ सहुणो।को अन्नो अणुहोही सकम्मसेसं अणिज्जरियं? ॥१५३५॥
एवमेव बलसमग्रो मायया, सम्यगुत्सर्ग, मायाप्रत्ययं कर्म स प्राप्नोति । कायोत्सर्गक्लेशं च निःफलं प्रामोति, सर्वमनुष्ठानं निर्मायस्यानपेक्षस्य शक्त्या कुर्वतः फलतीत्यर्थः॥१॥ अन्यकृतेयं । मायादोषानाह-मायया कायोत्सर्ग शेषमुपवासादि च तपोऽकुर्वतः सहस्य समर्थस्य कोऽन्योऽनु भविष्यति स्वकर्मशेष सम्यक्त्वाप्तेरनु शेषं उत्कृष्टं वर्तमानं अनिर्जरितं? ततश्च ॥ १५३५ ॥ ‘निक | निकूडं सविसेसं, वयाणुरूवं बलाणुरूवं च । खाणुव उद्धदेहो, काउस्सग्गं तु ठाइजा ॥ १५३६ ॥
निःकूटं सविशेषं वयोऽनुरूपं वयोयोग्यं बलानुरूपं च कायोत्सर्ग स्थाणुवर्ध्वदेहः कुर्याः ॥ १५३६ ॥ अथ वयोबले आश्रित्य विधि:- तरु'
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org