________________
आवश्यक नियुक्तिदीपिका
कायोत्स|र्गाध्ययने अशठद्वार।।
॥१९४॥
उच्छासाः स्युः। १ । गतं रात्रिस्वप्नद्वारं ४।' नावा नहसंतारणे' इत्याह-'नावा' नावा(ए) उत्तरिउं, वहमाई तह नइं च एमेव । संतारेण चलेण व, गंतुं पणवीस ऊसासा॥१॥(प्र०) ____नावा वहादीनुत्तीर्य तथा नदीं चैवमेव नावादिनोत्तीर्य तेन संतारेण पद्यया चलेन स्पन्दयता गन्तुं पञ्चविंशत्युच्छासोत्सर्गः कार्यः। चलया पद्यया गच्छता कमरेवादिपातेऽश्मादीनां जलस्पर्शेऽष्कायविराधनात् ॥१॥ अन्यकृतेयं । गत नावा नदीतरणद्वारं ५। अष्टोच्छासमानमाह-'पाय' पायसमा ऊसासा, कालपमाणेण हुन्ति नायवा । एयं कालपमाणं, उस्सग्गेणं तु नायवं ॥ १५३४ ॥ ___कालप्रमाणेन पदसमा उच्छ्वासा ज्ञातव्याः, कोऽर्थः पदस्य पदस्यान्ते उच्छ्वासो ग्राह्यः । एवं उच्छ्वाससङ्ख्ययोत्सर्गे ज्ञातव्यं ॥१५३४ ॥ गतं सप्रपञ्चं 'निक्खेवेगट्टविहाण' इत्यादिमूलगाथासम्बन्धिभेदप्रमाणद्वारं, अथास्या एवाशठद्वारं । तत्र साधुना स्वहिताय शक्त्यापेक्षमुत्सर्गे स्थेयं, अन्यथाकरणे बहुदोषा यतो भाष्यं-'जो ख' जो खल्ल तीसइवरिसो, सत्तरिवरिसेण पारणाइसमो। विसमे व कूडवाही, निविन्नाणे हु से जड्डे ॥२३८॥ ___ यस्त्रिंशद्वर्षः सन् , खलुशद्वादलवानातङ्करहितः सप्ततिवर्षेणान्येन वृद्धन साधुना सह कायोत्सर्गस्य पारणे समः स्यात् , प्रारम्भेण समात्या च तुल्यः । स विषमे टीबके कूटवाही चक्रवाही वृषभ इव न चटति, स निर्विज्ञान एव जडः स्वहितज्ञानशून्यो ज्ञेयः, यतः सम्यक्कायोत्सर्गकृतिः स्वहितायैव स्वकर्मक्षयफलत्वात् । दृष्टान्तमेव विवृणोति ।। २३८ ॥ 'सम'
॥१९४॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org