________________
Jain Education IntG
जुज्जइ अकालपढियाइएसु, दुट्टु अ पडिच्छियाईसु । समणुन्नस मुद्दे से, काउस्सग्गस्स करणं तु ॥ १५३० ॥ अकालपठितादिषु, आदिशन्दाच्छुतहीलादिषु, दुष्ठु च प्रतीच्छितेषु, समुद्देशानुज्ञयोः कायोत्सर्गकरणं युज्यते ।। १५३० ॥ ‘जं पु’
उद्दिसाणा, अकंतावि कुणह उस्सग्गं । एस अकओवि दोसो, परिधिप्पड़ किं मुहा भंते! ११५३१ यत्पुनरुद्दिशन्तोऽनतिक्रान्ताः श्रुतातीचारहीना अपि कायोत्सर्गं कुरुत । हे भदंत ! एषोऽकृतो दोषो मुधा किं परिगृह्यते ? ।। १५३१ ॥ गुरु: ' पावु '
पावुग्धाई कीरइ, उस्सग्गो मंगलंति उद्देसो | अणुवहियमंगलाणं, मा हुज्ज कहिंचि णे विग्धं ॥ १५३२ ॥
पापोद्घाती पाहता कायोत्सर्गों मङ्गलमिति उद्देशे क्रियतेऽनुपहितमङ्गलानां कथंचन विघ्नं माऽस्तु || १५३२ ।। गतं सूत्रद्वारं ३ | रात्रौ स्वप्नद्वारमाह 'पाण '
पाणवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं, ऊसासाणं हविज्जाहि ॥ १५३३ ॥
स्वप्ने प्राणवधादिष्वासेवितेषु शतमेकमन्यूनमुच्छ्वासानां भवेत् ।। १५३३ || तथा उक्तं च ' दिट्ठीविप्परियासे, सय मेहुन्नंमि थीविप्यरिया से । वत्रहारेणट्ठसयं, अणभिस्संगस्स साहुस्स ' ॥ १ ॥ स्वप्ने दृष्टिविपर्यासे सरागदृशि जातायां तथा स्वयं मैथुने कृते तथा स्त्रीविपर्यासं स्त्रीभोगे कृते व्यवहारेणाचरणेनानभिष्वङ्गस्य साक्षान्मैथुनासेविनः साधोरष्टोत्तरं शतं
For Private & Personal Use Only
www.jainelibrary.org