SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ यावश्यकनिर्मुक्तिदीपिका ॥ ॥१९३॥ Jain Education Inter भत्ते पाणे सयणासणे य, अरिहन्तसमणसिज्जासु । उच्चारे पासवणे, पणवीसं हुंति उस्सासा ॥ २३७॥ भक्तार्थमन्यग्रामादौ गताः सवारायां (अवेलायां ) ऐर्यापथिकीं प्रतिक्रम्य २५ उच्छ्वासोत्सर्गं कृत्वा स्वाध्यायं पठति । आयातास्तु पुनः प्रतिक्रामन्ति । एवं शयनं संस्तारः स्थानं वासनं पीठादि, तदर्थे गता आगताश्च । अर्हच्चैत्यसाधुवसतौ च तन्मूर्त्तं तिष्ठेयुर्हस्तशताद्बहिश्रद्गतास्तदा प्रतिक्रामन्ति । तथा उच्चारे प्रश्रवणे च प्रस्थापिते ईर्यापथिक्या पञ्चविंशत्युच्छ्वासाः || २३७ ॥ गतं गमनागमनद्वारं १ । अथ विहारद्वारं ' निय नियआलयाओ गमणं, अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि, पणवीसं हुंति ऊसासा॥१॥ (प्र०) निजालयादन्यत्र सूत्रपौरुषीनिमित्तं गमनं यत्क्रियते एष बिहारो भण्यतेऽत्रापि ईर्ष्या प्रतिक्रम्य २५ उकासोत्सर्गः ॥१॥ विहारद्वारं गतं २ । अथ सूत्रद्वारं ३ ' उद्दे ' उद्देससमुद्देसे, सत्तावीसं अणुन्नवणियाए । अट्ठेव य ऊसासा, पट्ठवणपडिक्कमणमाई ॥ १५२९ ॥ सूत्रे उद्देशसमुद्देशयोरनुज्ञासु च सप्तविंशतिरुच्छ्वासाः, शय्याक्षेत्रसूर्योश्चोत्सर्गे २७ उच्छ्वासाः, स्वाध्यायप्रस्थापने गोचरचर्यायाः कालस्य च प्रतिक्रमणे ग्रहणे चाष्टोच्छ्वासाः । आदितः कार्ये यान् एकस्खलितेऽष्टच्छ्छासोत्सर्गं कृत्वा व्रजेद्, द्वितीये षोडशोच्छ्वासोत्सर्गः तृतीये स्खलिते स्वयं न यात्यन्यः प्रस्थाप्यतेऽवश्यकार्ये देवान् वन्दित्वा पुरतोऽन्यसाधुं कृत्वा तेन सह गच्छेत् । तथा श्रुतस्कन्धगुणनं मङ्गलार्थं कायोत्सर्ग अष्टोक्कासं कृत्वा कार्यं ।। १५२९ ॥ ' जुञ्ज ' For Private & Personal Use Only कायोत्सर्गाध्ययने अनियत कायो त्सर्गाः ॥ ॥१९३॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy