________________
बावश्यक- नियुक्तिदीपिका॥
कायोत्स
ध्ययने फलद्वारं ॥
॥१९७॥
स्थ्येनातिसहनायां कायोत्सर्गः शुद्धो भवति ॥ १५४४ ॥ गतं कस्यद्वारं १० । अथ फलद्वारं ११-' इह' | इहलोगंमि सुभद्दा, राया उइओद सिद्धिभज्जा य।सोदासखग्गथंभण, सिद्धि सग्गोय परलोए॥१५४५॥
इहलोके कायोत्सर्गफले दृष्टान्ताः-सुभद्रा १ राजा उदितोदितः २ श्रेष्ठिभार्या सुभद्रा (मित्रवती) च ३ सोदासः ४ खास्तम्मनं ५। तथा सिद्धिः स्वर्गश्चशब्दाच्चक्रित्वादि च परलोके फलं । तत्राद्यो दृष्टान्तः-वसन्तपुरे जितशत्रु राह, जिनदत्तः श्रेष्ठी, सुभद्रा च सुताऽश्राद्धे श्रेष्ठी असाधर्मिके सुतां न दत्तेऽन्यदा चम्पायातो बौद्धश्राद्धः सुभद्रारूपं दृष्ट्वा कपटश्रावको जातोहतोऽर्चन् कालेन भावश्राद्धो भूत्वा गुरूनालोचयत् । वैरपि मार्ग शिक्षितः। जिनदत्तेन भावं ज्ञात्वा सुता दत्ता। विवाहादनु ससुभद्रश्चम्पां गतस्तन्मात्रादिभिः सुभद्राहीलने भर्ना भिन्नगृहं कृतं । तत्रानेके साधुसाव्य आयान्ति, ततो मात्रादिभिः सुतायोक्तं-एषातीव साधुष्वनुरक्ता, पतिर्न मन्यते । सरूपे साधौ भिक्षायाते वातोधूते तणेऽक्षिण पतिते सुभद्रया जिहवयाऽऽकृष्टे साधुभाले पुण्ड्रे संक्रान्ते साधुना व्याक्षिप्तचित्तेनाज्ञाते बहिर्निर्गते मात्रादिभिः तत्पत्युः पुण्ड्रोऽदर्शि । तेनासम्भाव्यमिदं, परं विषया बलिनोऽनेकभवानुगा इति मन्दस्नेहता कृता । सुभद्रा कापि ज्ञात्वा शासनोड्डाहस्फोटनाय शासनसुरीमभिसंधार्य रात्रौ कायोत्सर्गे स्थिता । काऽप्यासन्नसुरी वच्छीलं ज्ञात्वाऽऽगतोचे 'किं ते कुर्वे ?" तयोक्तं 'उहाहं रक्ष' । सुर्योचे प्रातः पुरीद्वाराणि स्तम्भयामि, ततो जने व्याकुले नभस्था वक्ष्यामि, ययान्यो नरो मनसा नार्थितः सा चालिन्यामम्बु शिवा वारत्रयं द्वाराणि आच्छोटयोद्घाटयतु । ततः सर्वस्वीभिरेवमभवति त्वयोपटिष्यन्तीत्यहाहो निवय॑ते, त्वच्छीलं वर्णिष्यते । तथैव च सुर्या कृतमित्यादि यावद् द्वारत्रयमुद्घाटितमेकं पिहितं स्थापितं ।
V॥१९७॥
Jain Education inte
For Private & Personal use only
ww.jainelibrary.org