SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥१९२॥ Jain Education Inter सुणिजा, न दोसा, पासथाण कड्डगस्स असह दंडिगेण सड्डेहिं वा अन्युत्थिओ ताहे दिवसओवि कह । तत्थ इमो विही, अणाrयं चैव पंचरत्तेणं अप्पणो उवस्सए पाउसिए आवस्सए कए कालं धित्तु काले सुद्धे असुद्धे वा पट्टवित्ता कड्डिजइ । एवं चउसु राईसु, पोसवणाराईए पुण कड्डिए सबै साहवो समप्पावणियं काउस्सग्गं करेन्ति, पजोसवणाकप्पसमप्पावणियं करेमि काउस्सग्गं, लोगस्सुओयगरं चिन्तिऊण उस्सारित्ता लोगस्सु० कड्डित्ता सबै साहवो निसीयंति जेण कड्डिओ सो ताहे कालस्स पडिक्कमइ । ताहे वरिसाकालठ्ठवणा ठविजह, तंजहा ऊणोयरिया कायद्या, विगइनवगपरिचाओ कायवो इत्यादि । पक्खचाउमाससंवच्छ रेसु जहकमं चउत्थछट्ठट्ठमतवो चेहयवंदणपरिवाडी सड्डाणं धम्म कहाइ कथेंति इति पाक्षिकचू० ॥ २३५ ॥ अथ भाष्यं - ' चाउ' चाउम्मासि वरिसे, उस्सग्गो खित्तदेवयाए उ । पक्खिय सिज्जसुरीए, करिंति चउमासिए वेगे ॥ २३६ ॥ चातुर्मासिके क्षेत्रदेवतायाः कायोत्सर्गः कार्योऽवग्रहानुमतियाचनरूपः, सप्तविंशत्युच्छ्वासः । पाक्षिके शय्यासूर्याः कायोत्सर्गः, एके आचार्याचातुर्मासिकेऽपि शय्यासुर्युत्सर्गं कुर्वन्ति ॥ २३६ ॥ ' देखि ' देसियराइयपक्खिय- चउमासे या तहेव वरिसे य । एएस हुंति नियया, उस्सग्गा अनिअया सेसा ॥ दैव सिकादिप्रतिक्रमणेषु कायोत्सर्गा नियता एव । शेषा गमनादिविषया अनियताः || १५२४ || नियतकायोत्सर्गाणां उच्छ्वास सङ्ख्यामाह - ' साय For Private & Personal Use Only कायोत्सर्गाध्ययने नियतानियतकायोत्सर्गाः ॥ ॥१९२॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy